________________
९४
श्री शिवराजविनिर्मितो
मासि भयं घोरं दुर्भिक्षावृष्टिगोचरम् ॥ १० ॥ स्यादुत्थितश्च किंस्तुघ्ने शकुनौ कौलवे रविः । संक्रान्तिस्तैतिले नागे प्रसुप्तस्य चतुष्पदे ॥ ११ ॥ निविष्टश्च गरे विष्टयां वत्रे वणिजबालवे । वृष्टयः क्रमादिष्टमनिष्टं मध्यमं फलम् ॥ १२ ॥ राजमार्तण्डे-दुर्भिक्षं रोगबाहुल्यमूर्ध्वः संक्रमते रविः । सुप्तः करोति कल्याणमुपविष्टः समं फलम् ॥ १३ ॥ मेषं याति दिवा सूर्यो रात्रौ संक्रमते तुलाम् । तदा नन्दन्ति राजानो जनाश्च विविधोत्सवैः ॥ १४ ॥ प्रद्योतनस्य संक्रान्तिर्यादृशेनेन्दुना भवेत् । तन्मासि तादृशं प्राहुः शुभाशुभफलं नृणाम् ॥ १५ ॥ पन्था भोजनमग्भर्मित्राणां दर्शनं तथा । फलानि सप्त संक्रान्तेर्विद्यावस्त्रधनागमाः ॥ १६ ॥ यां तिथि समनुप्राप्य तुलां गच्छति भास्करः । तस्यामेवार्कसंक्रान्तिर्यावन्मेषं शुभप्रदा ॥ १७ ॥ न्यूनातिचारे दुर्भिक्षं राष्ट्रभङ्गो जनक्षयः । समसप्तेकमर्केन्द्रोः संक्रमे च महर्घता ॥ १८ ॥ संक्रान्तिऋक्षं तिथिवारम धान्याक्षराढ्यं त्रिहृतं च शेषम् । एकेन वृद्धिं युगलेन साम्यं शून्येन हानिं मुनयो वदन्ति ॥ १९ ॥ यत्र मासि कुजाकर्किवारेषु रविसंक्रमः । दुर्भिक्षं जायते तत्र राज्ञां च कलहो मिथः || २० || सिंहो व्याघ्रो वराहश्च खरकुञ्जरमाहिषाः । अश्वोष्ट्रमेपवृषभा नृयानं वाहनं बवात् ॥ २१ ॥ मतान्तरे-गजो वाजिर्वृषो मेषः खरोष्ट्रहरयः क्रमात् । ववादौ वाहनं प्रोक्तं स्थिरेषु वृषभो रविः॥२२॥ खशबाह्लीकवङ्गेषु संक्रान्तिर्धिष्ण्यवाहना । अन्यदेशेषु तिथ्यर्धवाहनं नारदोऽब्रवीत् || २३ || बत्रे गरे गजारूढो बालचे वणिजे वृषे । किंस्तुघ्ने शकुनौ कौले वाजिरूढस्तु संक्रमे || २४ || व्याघ्रे विष्टयां चतुष्पादे माहिषे नागतैतिले गजे लक्ष्मीर्वृषे स्वस्थं विडुरं वाजिवाहने || २५ || माहिषे मारणं व्याघ्रे वाहने निश्चितं फलम् । गर्गादिभाषितं चैव कुर्याच्छान्ति तु बुद्धिमान् ॥ २६ ॥ गर्ग:तन्त्री खङ्गः सितः केतुः कुन्तः पद्मं धनुस्तुला । पाशचक्रमलातं च कुलिशं चाऽऽयुधं रवेः ॥ २७ ॥ नारदः - भृशुण्डीभिन्दिपालासिदण्डकोदण्डतोमरान् । कुन्तपाशाङ्कशास्त्रे षून्विभर्ति करणेविनः ॥ २८ ॥ अन्नं च पायसं भैक्षमपूपं च पयोदधि | चित्रानं गुडमध्वाज्यं शर्करा ववतो रवेः ॥ २९ ॥ नटक्षत्रियविप्राणां विट्शूद्रयतियोषिताम् । प्रधानान्त्यजपाखण्डिक्कीवानां संक्षयो बवात् || ३० || श्वेतं रक्तं चित्रं पीतं नीलं च कम्बलं क्रमशः | पट्टमजिनं क्षौमं वल्कलमसितं ववासनम् || ३१ || कस्तूरिका चन्दनकुङ्कुमं मृगोरोचनं यावक ओतुधर्मः । निशाञ्जनं चागरुरिन्दुरेभिर्विलेपनं संक्रमणे बवाच्च ॥ ३२ ॥ पुन्नागजातीवकुलानि मल्लिका जपा च नीलोत्पलमर्कमाधवी । सचम्पकं पाटलिपुष्प
-
५. व. 'तमम' । २ व 'हनस्य द्ववादित । ३ व संभश्यम' :
Aho! Shrutgyanam