________________
९२
श्रीशिवराजविनिर्मितीन भोगदोहयात्रादि न निद्रा भोजनं ग्रहे ॥१. ॥ पैतामहसिद्धान्तेसर्वैः पटस्थितं वीक्ष्यं खस्थं तैलाम्बुदर्पणे । गुर्विण्या ग्रहणं जातु नावलोक्यं पटं विना ॥११॥
इति सूर्येन्दुग्रहणनिर्णयः ।
अथ सिंहस्थगुरुनिर्णयः। . ब्रह्मपुराणे---यस्मिन्दिने सुरगुरुः सिंहराशिगतो भवेत् । तस्मिस्तु गौतमीस्नानं कोटिजन्माघनाशनम् ॥ १ ॥ ब्रह्माण्डपुराणे-तीर्थानि नद्यश्च सरः समद्राः क्षेत्राण्यरण्यानि तथाऽऽश्रमाश्च । वसन्ति सर्वाणि च वर्षमेकं गोदातटे सिंहगते सुरेज्ये ॥२॥ ब्रह्मवैवर्ते-अश्वमेधफलं चैव लक्षगोदानजं फलम् । प्राप्नोति स्नानमात्रेण गोदायां सिंहगे गुरौ ॥३॥ कालनिर्णये-शान्तिकं पौष्टिकं यात्रां प्रतिष्ठोद्वाहपूर्वकम् । न कुर्यात्सर्वमाङ्गल्यं सिंहसंस्थे बृहस्पतौ ॥ ४ ॥ माण्डव्यः-इष्टापूर्त च चौलादिसंस्कारा वास्तुकर्म च । अन्यानि शुभकर्माणि न कुर्यात्सिंहगे गुरौ॥५॥होराप्रकाशे-रविक्षेत्रगते जीवे जीवक्षेत्रगते गुरौ । नकुर्याच्छुभकर्माणि व्रतोद्वाहमुखानि च ॥६॥रविक्षेत्रं तु पैत्रé गुरुक्षेत्रं च रेवती। मिथ:क्षेत्रगतौ तौ च नश्येतां किल मङ्गलम् ॥ ७ ॥ गर्गः-भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे । व्रतोद्वाहादिकर्मादि सिंहसंस्थे न दुष्यति ॥८॥ शौनकीयपटलेवरलाभातिकालाभ्यां दुर्भिक्षादेशविप्लवात् । विवाहोऽदक्षिणे तीरे भागीरथ्याश्च दक्षिणे ॥९॥ गोदावर्युत्तरे तीरे भागीरथ्याश्च दक्षिणे । विवाहादि न कुर्वांत सिंहसंस्थे च वाक्पतौ ॥ १० ॥ सिंहे गुरौ सिंहनवांशकोर्ध्व गोदावरीदक्षिणकूलजातैः । उद्वाहकालात्ययदोपभीतैः कार्यों विवाहश्च्यवनो ब्रांति ॥ ११ ॥ कालनिर्गये-सिंहस्थिते सुरगुरावधिमासके च ज्येष्ठे तथाऽऽद्यतनयस्य कुमारिकायाः । कुर्वीत नाकंगतनीचगयोर्विलग्नजन्मेशयोश्च निखिलान्यपि मङ्गलानि ॥ १२ ॥ भृगुः-सीमन्तजातकादीनि प्राशनान्तानि च क्रमात् । कर्तव्यानि न दोषोऽस्ति पश्चाननगते गुरौ ॥ १३ ॥ कल्पतरौ-नष्टे शुक्रे तथा जीवे सिंहस्थे च बृहस्पतौ । कुर्याचैत्रे स्वदेव्यर्चा प्रत्यब्दं कुलधर्मतः ॥ १४ ॥ ब्रह्मपुराणेस्नानं जपस्तपो होमः पितॄणां तर्पणादिकम् । गौतभ्यामक्षयं विद्यात्सिंहयाते बृहस्पतौ ॥ १५ ॥ यात्राविधाने - स्वेष्टदेव्यर्चनं गेहे विधायाभ्युदयं व्रजेत् । तीर्थ दृष्ट्वा स्तुति स्नानं क्षौरं मृद्भूतिगोमयः ॥ १६ ॥ शुद्धिः कृच्छोपवासादिनाननित्यं च वाक्पतेः । गङ्गायाश्चार्चनं श्राद्धं पिण्डदानं द्विजार्चनम् ॥ १७ ॥
Aho! Shrutgyanam