________________
ज्योतिर्निवन्धः।
९१ पराभवः ॥ ३॥ कालनिर्णये- यस्मिन्राशी तफ्नशशिनोः सैंहिकेयोपमर्दस्तद्राशीनां भवति विषयग्रामपुंसां विनाशः । तस्माच्छान्ति मुनिभिरुदितां तत्पटालोकपूर्वी कुर्यादानादिभिरिह नृणां नाशमायात्यनिष्टम् ॥ ४ ॥
अथ दानम् । सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम् । सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत् ॥ १ सोवर्ण राजतं वाऽपि विम्बंकृत्वा स्वशक्तितः । उपरागोद्भवलेशच्छिदे विप्राय कल्पयेत् ॥२॥ दानमन्त्रस्तु-तमोमय महाभीम सोमसूर्यविमर्दन । हेमनागप्रदानेन मम शान्तिप्रदो भव ॥ ३ ॥ स्कन्दपुराणे-गोदानं भूभिदानं च स्वर्णदानं विशेषतः । ग्रहणक्लेशनाशाय दैवज्ञाय समर्पयेत् ॥ ४॥
अथ ग्रहणमाहात्म्यम् । दानखण्डे-सर्व भूमिसमं दानं सर्वे ब्रह्मसमा द्विजाः । सर्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः ॥ १ ॥ इन्दोर्लक्षगुणं पुण्यं रवेर्दशगुणं भवेत् । गङ्गादितीर्थसंप्राप्तौ प्रोक्तं कोटिगुणं भवेत् ॥२॥ गङ्गायां पुण्यतीर्थे वा ग्रहणे स्नानमुत्तमम् । कूपे वाप्यां तडागे वा तथैवोद्धृतवारिणा ॥३॥
अथ ग्रहणे वय॑म् । हारीतस्मृती- सर्वेषामेव वर्णानां सूतकं राहुदर्शने । सचैलं तु भवेत्स्नानं शतमन्नं विवर्जयेत् ॥ १ ॥ निबन्धसारे-दर्श पातेऽर्कसंक्रान्तावुपाकर्मण्युपप्लवे । न स्नायादुष्णतोयेनास्पृश्यस्पर्शेऽत्यये तथा ॥२॥ आदित्येऽहनि संक्रान्ती ग्रहणे चन्द्रसूर्ययोः । पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥ ३ ॥ स्मृतिरत्नावल्याम् अन्त्येष्टयां शवचाण्डालस्पर्शने खरकाकयोः । राहग्रस्ते विमुक्ते वा कुर्यात्स्नानममन्त्रकम् ॥ ४ ॥ चतुर्विंशतिमते-ग्रहे पर्युपितं चान्नं भुक्त्वा चान्द्रायणं चरेत् । पीत्वा तथोदकं विप्रः पादकृच्छं समाचरेत् ॥ ५॥ पराशर:-नवश्राद्धे च यच्छेषं ग्रहपर्युषितं तथा । दंपत्योर्मुक्तशेषं च भुक्त्वा चान्द्रायणं चरेत् ॥ ६॥ व्रतवाक्यसंग्रहे-चन्द्रसूर्यग्रहे यस्तु स्नानं दानं शिवार्चनम् । न करोति पितुः श्राद्धं स नरः पतितो भवेत् ॥ ७॥चतुर्वर्गचिन्तामणौछेद्यं न पत्रं तृणदारुपुष्पं कार्य न केशाम्बरपीडनं च । दन्ता न शोध्याः परुषं न वाच्यं भोज्यं च वय मदनो न सेव्यः॥८॥ वाह्यं न वाजिद्विरदादि किंचिद्दोह्यो न गोजामहिषीसमूहः । यात्रां न कुर्याच्छयनं च तद्वद्ग्रहे निशा-- भर्तुरहर्पतेश्च ॥ ९ ॥ ज्योतिष्प्रकाशे-न च्छेद्यं तृणपुष्पादि न केशाम्बरपीडनम् ।
Aho! Shrutgyanam