SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री शिवराजविनिर्मितो # दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः । पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपत्रः ॥ ७८ ॥ वामस्तु कुक्षिभेदो यरपार्श्वमास्थितो राहुः । स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥ ७९ ॥ नैऋतवायव्यस्थे दक्षिणवा तु पायुभेदौ द्वौ । गुरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥ ८० ॥ पूर्वेण प्रग्रहणं कृत्वा मागेव चापसर्पेद्यत् । संछर्दनमिति तत्क्षेमसस्यहार्दिपदं जगतः ॥ ८१ ॥ प्राक्मग्रहणं यस्मिन्पश्चादपसर्पणं तु तज्जरणम् । 'क्षुच्छस्त्रभयोद्विग्ना न शरणमुपयान्ति तत्र जनाः || ८२ ॥ मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम । अन्तःप्रकोपदं स्यात्सुभिक्षदं नरतिवृष्टिकरम् ॥८३॥ पर्यन्तेषु विमलता बहुलं मध्ये तमोऽन्तदरणाख्यम् । मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ।। ८४ ॥ एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किं त्वत्र । पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या || ८५ || नारदः - दशैव ग्रासभेदाः स्युर्मोक्षभेदास्तथा दश । न शक्ता वेदितुं देवाः किं पुनस्तान्नराधमाः ॥ ८६ ॥ मुक्तेः सप्ताहान्तः पांशुनिपातोऽन्नसंक्षयं कुरुते । नीहारो रोग`भयं भूकम्पः प्रवरनृपमृत्युम् ॥ ८७ ॥ उल्का मन्त्रिविनाशं नानावर्णा घनाव भयमतुलम् । स्तनितं गर्भविपत्तिं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥ ८८ ॥ परिवेषो पीडां दिग्दाहो नृपभयं च साग्निभयम् । रुक्षो वायुः प्रबलचौरस - मुत्थं भयं दत्ते ॥ ८९ ॥ निर्घातः सुरचापं दण्ड क्षुद्भयं सपरिचक्रम् । ग्रहयुद्धे नृपयुद्धं केतुश्च तंदैव संदृष्टः ॥ ९० ॥ अधिकृतसलिलनिपातैः सप्ताहान्तः सुभिक्षमादेश्यम् । यच्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ॥ ९९ ॥ सोमग्रहे निवृचे पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य । तत्रानयः प्रजानां दंपत्योर्वैरमन्योन्यम् ॥ ९२ ॥ अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः । नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाचैव ॥ ९३ ॥ इति पर्वेशादिफलानि । ० अथ निजराशौ ग्रहणफलम् | माण्डव्य:- निजराशेर्ग्रहण दिने त्रिपदशैकादशे शुभो राहुः । अपरे राहु माहुर्जन्ममशुभं परं शशिवत् ॥ १ ॥ भृगुः कष्टतरं जन्मभगं ग्रहणं पुंसां तथाऽष्टसप्तान्त्यम् । उपचयगं शुभदं स्यान्मध्यफले द्वित्रिकोणचन्धुगतम् ॥ २ ॥ फल • प्रदीपे - ग्रहणं जन्मनक्षत्रे जायते चन्द्रसूर्ययोः । यस्य तस्याशुभं हानिवैरं रोगः १. 'ग्रह' व 'ग्रहणं । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy