SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । दशार्णका: कैकयाः सयौधेयाः । आर्यावर्ताः शिवयः स्त्रीसचिवगणाच पीड्यते ।। ६१ ।। सौरे मरुभवपुष्करसौराष्ट्रधातवोऽम्बुदान्त्यजनाः । गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु || ६२ ।। कार्तिक्यामनलोपजीविमगधान्प्राच्याधिपान्कौशलान्कल्माषानथ शूरसेनसहितान्काशींच संतापयेत् । हन्याच्चाऽऽशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो दृष्टं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥ ६३ ॥ काश्मीरकान्कोशलकान्स पुण्ड्रान्मृगांच हन्यादपरान्तकांच | ये सोमपास्तांश्च निहन्ति सौम्ये सुवृष्टिकृत्क्षेमसुभिक्षच्च ॥ ६४ ॥ पौषे द्विजक्षत्रजनोपरोधाः ससैन्धवाख्याः कुकुरा विदेहाः । ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विद्यादसुभिक्षयुक्तम् ॥ ६५ ॥ माघे तु मातृपितृभक्तवसिष्ठ - गोत्रान्स्वाध्यायधर्मनिरतान्करिणस्तुरङ्गान् । वङ्गाङ्गकाशिमनुजांच दुनोति राहुर्वृष्टिं च कर्षकजनानुमतां करोति ॥ ६६ ॥ पीडाकरं फाल्गुनमास पर्व वङ्गाश्मकावन्तकमेकलानाम् । नृत्यज्ञसस्यप्रचुराङ्गनानां धनुर्धरक्षत्रतपस्विनां च ॥ ६७ ॥ चैत्रे तु चित्रकरलेखकमेयसक्तरूपोपजीविनिगमज्ञहिरण्यपण्यान् । पुण्ड्रोण्डूकैकयजनानथ वाऽश्मकांच तापः स्पृशत्यमरपोऽत्र विचित्रवर्षी ॥ ६८ ॥ वैशाखमासग्रहणे विनाशमायान्ति कार्पासतिलाः समुद्राः । इक्ष्वाकुयोधेयशकाः कलिङ्गनः सोपद्रवाः किं तु सुभिक्षमत्र ॥ ६९ ॥ ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाr | पध्वंसमायान्ति नराश्व सौम्याः शाल्वैः समेताच निपादसंघाः ॥ ७० ॥ आपाढपर्वण्युडुपानवप्रनदीप्रवाहान्फलमूलवातीन् । गान्धारकाश्मीर पुलिन्दचीनान्हन्ता वदेन्मेङ्गलवर्षमस्मिन् ॥ ७१ ॥ काश्मीरान्स पुलिन्दचीनयवनान्हन्यात्कुरुक्षेत्र जान्गान्धारानपि मध्यदेशसहितादृष्ट ग्रहः श्रावणे । काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तानिमानन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम् ॥ ७२ ॥ कलिङ्गवङ्गान्म गधान्सुराष्ट्रान्स्लेच्छान्सुवीरान्दरदाश्मकां । स्त्रीणां च गर्भानसुरो निहन्ति सुभिक्षकृद्भाद्रपदे ऽभ्युपेतः ॥ ७३ ॥ काम्बोजचीनयवनान्सह शल्यद्भिर्वाह्लीकसिन्धुतटवासिजनांश्च हन्यात् । आनर्तपौण्ड्र भिषजश्च तथा किरातान्दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षच्च ॥ ७४ ॥ नुकुक्षिपायुभेदाद्विध्वंसं छर्दनं च जरणं च । मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोर्मोक्षाः || ७५ || आग्नेय्यामथ गमनं दक्षिणहनुभेदसंज्ञितं शशिनः । सस्यविमर्दों मुखरुङ नृपपीडा स्यात्सुवृष्टिश्च ॥ ७६ ॥ पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी । मुखरोगः शस्त्रभयं तस्मिन्वियात्सुभिक्षं च ॥ ७७ ॥ १२ १ ख. घ. मण्डल । Aho! Shrutgyanam ८९
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy