________________
श्रीशिवराजावनिर्मितो
सव्ये नरपतितस्करावमदैः प्रजानाशः ॥ ३८ ॥ जिह्वोपलेढि परितस्तिमिरनुदो मण्डलं यदि स लेहः । प्रमुदितसमस्तभूपाः प्रभूततोया च तत्र मही ।। ३९ ।। ग्रसनमिति यदा त्र्यंशः पादो वा गृद्यतेऽथवाऽप्यर्धम् । स्फीतनृपवित्तहानिः पीडा च स्फीतदेशानाम् ।। ४० ।। पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् । स निरोधो विज्ञेयः प्रमोदकृत्सर्वभूतानाम् ॥ ४१ ॥ अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् । हन्यात्प्रधानदेशान्प्रधानभूपांश्च तिमिरमयः ॥ ४२ ॥ वृत्ते ग्रहे यदि तमस्तत्क्षममाहृत्य दृश्यते भूयः । आरोहणमित्यन्योन्यमर्दनैर्भयकरं राज्ञाम् || ४३ || दर्पण इवैकदेशे सवाष्पनिश्वासमारुतोपहतः । दृश्येताऽऽघातं तत्सुवृष्टिवृद्धयावहं जगतः ॥ ४४ ॥ मध्ये तमः प्रविष्टं वितमस्कं मण्डलं च यदि परतः । तन्मध्यदेशनाशं करोति कुक्ष्यामयं भयं चैव ॥ ४५ ॥ पर्यन्तेष्वतिवहलं स्वच्छं मध्ये तमस्तमोऽन्त्याख्ये । सस्यानामीतिभयं भयमस्मिंस्तस्कराणां च || ४६ || श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ । अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥ ४७ ॥ हरिते रोगोल्वणता सस्यानामीतिभिश्च विध्वंसः । कपिले शीघ्रगसत्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥ ४८ ॥ अरुणकिरणानुरूपे दुर्भिक्षावृष्टो विहगपीडा । आधूम्रे च क्षेमं सुभिक्षमादिशेन्मन्दवृष्टिं च ॥ ४९ ॥ कापोतारुणकपिले श्यामाभे क्षुद्भयं विनिर्देश्यम् । शूद्राणां व्याधिकरः कापोतः कृष्णवर्णच || ५० || विमलकमणिपीताभो वैश्यध्वंसी भवेत्सुभिक्षाय | सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ॥ ५१ ॥ दूर्वाकाण्डश्यामे हारिद्रे चापि निर्दिशेन्मरणम् । अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः || ५२ || पांसुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च । वालरविकमलसुरचापभृच्छत्रकोपाय || ५३ || पश्यन्यस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च । भौमः समरविमर्दं शिखिकोपं तस्करभयं च ॥ ५४ ॥ शुक्रः सस्यविमर्द नानाक्लेशांश्च जनयति धरित्र्याम् । रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥ ५५ ॥ यदशुभमवलोकनाद्यमुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा । सुरपतिगुरुणाऽवलोकिते तत्क्षयमुपयाति जलैरिवाग्निरिद्धः ॥ ५६ ॥ ग्रस्ते क्रमानिमित्तैः पुनग्रह मासपटू परिवृद्धया । पवनोल्कापात रजःक्षितिकम्पतमोशनिनिपातः ॥५७॥ आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः । दृप्ताव मनुजपतयः पीड्यन्ते क्षिति ग्रस्ते || ५८ || अन्तर्वेदीं शरयूं नेपाल पूर्व सागरं शोणम्। स्त्रीनृपयोधकुमारासह विद्वद्भिर्बुध हन्ति ।। ५९ ।। ग्रहणोपगते जीवे विद्वन्नृपमन्त्रिहयगजध्वंसः । सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च ॥ ६० ॥ भृगुतनये राहुगते
I
६. "मान्नमित्रैः पु° ।
८८
Aho! Shrutgyanam