________________
ज्योतिर्निबन्धः ।
८७
1
।
पथे ॥ १८ ॥ गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः । ते पीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽपि वा वृषे ॥ १९ ॥ मिथुने प्रवराङ्गना नृपा नृपमात्रा बलिनः कलाविदः । यमुनातटाः सवाहिका मत्स्याः सुाजनैः समन्विताः || २० || आभीराञ्छवरान्सपलवान्मल्लान्मत्स्यकुरुछकानपि । पाञ्चालान्विकलां पीडयत्यन्नं चापि निहन्ति कर्कटस्थ ॥ २१ ॥ सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान्राजोपमान्नरपतीन्त्र नगोचरांश्च । षष्ठे तु सस्यकविलेखक रोयसक्तान्हन्त्यस्मक त्रिपुरशालितांच दोषान् ।। २२ ।। तुलाधरेऽवन्त्यपरान्त्यसाधून्वणिग्दशार्णान्मरुकच्छपांथ । अहिन्यथोदुम्वरमद्रचोलान्डुमासयौधेयविषायुधीयान् ॥ २३ ॥ धन्विन्यमात्यवरवाजिविदेहमल्लान्पाञ्चालवेद्यवणिजो विषमायुधज्ञान् । हन्यान्मृगे तु झपमन्त्रिकुलानि नीचान्मन्त्रौषधीषु कुशलान्स्थविरायुधीयान् || २४ || कुम्भेऽन्तर्गिरिजान्सपश्चिमजनान्भारोद्वहांस्तस्करानाभीरान्दरदार्यसिंहपुरकान्हन्यात्तथा वर्बरान् । मीने सागरकूलसागरजलद्रव्याणि मान्याञ्जनान्माज्ञान्यार्युपजीविनश्च भफलं कूर्मोपदेशाद्वदेत् ॥ २५ ॥ गर्गः-ज्येष्ठा ब्राह्मं तथा मैत्रं प्राग्वैश्वं वासवं तथा । वैष्णवं वैश्वदेवं च पुरुहूतस्य मण्डलम् || २६ || मण्डलेऽस्मिन्समुत्पन्नं ग्रहणं जगतः शुभम् । आनन्दं सर्वजन्तूनां विदधाति विशेषतः || २७ ॥ तिष्यमाजपदं चैव याम्यं भाग्यं च पैतृकम् । ऐन्द्राग्निदेवतं चैव सप्तैतान्यनलो गणः ||२८|| अनले मण्डले दृष्टं ग्रहणं चन्द्रसूर्ययोः । राज्ञां भयकरं विद्यात्मजानां बहुदोषकृत् ॥ २९ ॥ आहिर्बुध्न्यं तथा पौष्णं मूलमाप्यं च शाङ्करम् । वारुणं सार्पदैवत्यं वारुणं मण्डलं स्मृतम् ॥ ३० ॥ एतस्मिन्नुपरागः स्यान्मण्डले रविसोमयोः । दुर्भिक्षमैथ नाशथ प्रजानामिति निश्चयः || ३१ || ऋक्षाणि चार्यमादीनि चत्वारि च पुनर्वसुः । सौम्यं चैवाश्विदैवत्यं वायव्यं मण्डलं स्मृतम् ॥ ३२ ॥ समरस्य भयं चैव दुर्भिक्षं कुरुतेऽचिरात् । व्याधिशस्त्रादिकोपश्च मण्डलेऽस्मिन्नुपप्लवः ॥ ३३ ॥ कश्यपः -- आग्नेये कारयेच्छान्ति कुर्यात्सर्वत्र वारुणे । वायव्ये शान्तिरिष्येत माहेन्द्रे न तु कारयेत् ॥ ३४ ॥ होरायां गृह्यते यस्य नक्षत्रे वा निशाकरः । प्राणसंदेहमानोति स वा मरणमृच्छति || ३५ ॥ यस्य त्रिजन्मनक्षत्रे ग्रस्येते शशिभास्करौ । तजातानां भवेत्पीडा ये (ते) नराः शान्तिवर्जिताः || ३६ || वराहः - - सव्यापसव्यलेहग्रसननिरोधावमर्दनारोहाः | आघातं मध्यतमस्तमोऽन्त्य इति ते दश ग्रासाः ॥ ३७ ॥ सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च । अप
१ क. ख °षसंस्थे । २ ख. मूलंपापंच व मूलयाम्यंच । ३खव. 'मपना । ४ ख लुते । ५६. गुह्येते ।
Aho! Shrutgyanam