SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ६ श्रीशिवराजविनिर्मितो अथ पर्वेशसाधनम् । * दिग्बाणभूमियुक्शाको दस्रघ्नः पञ्चसंयुतः । नगतष्टो भवेत्पर्वपतिह्मादिको गतः ॥ १॥ रविगुणिते शककाले माससमेतेऽक्षिसागरविभक्त । यल्लभ्यन्ते भगणाः शेषे मुनिभाजिते च पर्वेशाः ॥२॥ अथ पर्वशादिफलानि । वाराह्यां--पण्मासोत्तरवृद्धया पर्वेशाः सप्त देवताः क्रमशः। ब्रह्मशीन्द्रकुबेरा वरुणानियमाश्च विज्ञेयाः ॥ १ ॥ ब्राह्मे द्विजपशुवद्धिः क्षेमारोग्याणि सस्यसंपच्च । तद्वत्सौम्ये तस्मिन्पीडा विदुपामवाष्टिश्च ॥ २ ॥ ऐन्द्रे भूपविरोधः शारदसस्यक्षयो न च क्षेमम् । कौबेरेऽर्थपतीनामर्थविनाशः सभिक्षं च ॥३॥ वारुणमवनीशानामन्येपां क्षेमसस्यवृद्धिकरम् । आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुकरम् ॥ ४॥ यान्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च लोकानाम् । यदतः परं तदशुभं भुन्मारकावृष्टिदं पर्व ॥ ५॥ पूर्वाहे वाऽपराहे वा वेलाहीनं तदु. च्यते । मध्याह्ने परवेलायां त्रयो वेलागुणाः फलम् ॥ ६ ॥ वेलाहीने पर्वणि गर्भविपत्तिश्च शस्त्रकोपश्च । अतिबेले कुसुमफलक्षयो भयं सस्यनाशश्च ॥ ७ ॥ हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात् । स्फुटगणितविदा कालः कथंचिदपि नान्यथा भवति ॥ ८ ॥ यद्येकस्मिन्मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः । स्ववलक्षोः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥ ९ ॥ ग्रस्तावुदितास्तमिती शारदधान्यावनीश्वरक्षयदौ । सर्वग्रस्तो दुर्भिक्षमरक(ण)दौ पापसंदृष्टौ ॥ १० ॥ अर्योंदितोपरत्तो नैकृतिकान्हन्ति यज्ञांश्च । अग्न्युपजीविगुणाधिकविप्राथमिणो युगाभ्युदितः ॥ ११ ॥ कर्षकपाखण्डवणिक्षत्रियबलनायकान्द्वितीयेऽशे । कारूकशूद्रम्लेच्छान्खतृतीयेऽशे समन्त्रिगणान् ॥१२॥ मध्याह्ने नरपतिमध्यदेशहाऽशोधनश्च धान्यार्घः । तृणभुगमात्यान्तःपुरवैश्यानः पञ्चमे खांशे ॥ १३ ॥ स्त्रीशूद्रान्पष्ठेऽशे दस्युप्रत्यन्तहाऽस्तमयकाले । यस्मिन्खांशे मोक्षस्तत्प्रोक्तानां शिवं भवति ॥ १४॥ द्विजनपतीनुदगयने विट्शूद्रान्दक्षिणायने हन्ति । राहुरुदगादिष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥ १५ ॥ म्लेच्छान्विदिस्थितो यायिनश्च हन्या ताशसक्तांश्च । सलिलचरदन्तिघाती याम्येनोदग्गवामशभः ॥ १६ ॥ पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः । पश्चात्कर्षकसेवकवीजविनाशाय निर्दिष्टः॥ २७ ॥ पाञ्चालकलिङ्ग-शूरसेनाः काम्बोजोगकिरातशस्त्रवार्ताः । जीवन्ति च ये हुताशवृत्या ते पीडामुपयान्ति * श्लोकद्वयं कपुस्तकाद-यत्र नास्ति. १ क. नामशुभम' । २ गत. स्तौसुभि । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy