SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः। अथ ग्रहणविधिः । स्पर्शे स्नानं जपं कुर्यान्मध्ये होमं सुरार्चनम् । मुच्यमाने सदा दान विमुक्तौ स्नानमाचरेत् ॥ १॥ सूर्योदये-स्पर्शे स्नानं भवेद्धोमो ग्रस्तयोर्मुच्यमानयोः । दानं स्यान्मुक्तयोः स्नानं ग्रहे चन्द्रार्कयोवधिः ॥२॥ चतुर्विंशतिमते--- मुक्तौ यस्तु न कुर्वीत स्नानं ग्रहणसूतके । स सूतकी भवेत्तावद्यावत्स्यादपरो ग्रहः ॥ ३ ॥ सूर्यग्रहे तु नाश्नीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामांस्त्रीबालवृद्धातुरविना ।। ४॥ सेवासूर्योदये-नाद्याच्चतुस्त्रीन्माग्यामाब्रवीन्दुग्रहयामयोः। ग्रहकाले च नाश्नीयात्स्नात्वाऽश्नीयाच मुक्तयोः ।। ५ ।। ग्रस्तास्तेऽन्यादिने दृष्टाऽश्नीयावृद्धातुरैर्विना । वेधो वृद्धातुरस्त्यर्भपुत्रिणां यामयुग्मकम् ॥ ६ । चिन्तामणौ-सायाह्ने सङ्गवेऽश्नीयाच्छारदे संगवादधः । मध्याह्ने परतोऽश्नीयान्नोपवासो रविग्रहे ॥ ७ ॥ सेवासूर्योदये-- सूतकादिदोषोऽत्र दानहोमजपादिषु । ग्रस्ते स्नायादुदक्याऽपि तीर्थादुद्धृतवारिणा ॥ ८॥ स्मृतिमहार्णवे-दशम्यां विनिवृत्तायां पाककर्म समारभेत् । श्राद्धे सूर्योदयादूर्ध्वं मुक्तयोः शशिसूर्ययोः ॥९॥ स्मृतिचन्द्रिकायां--स्मार्तकर्मपारित्यागी राहोरन्यत्र सतके । श्रौतकर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात् ॥ १० ॥ मन्वर्थमुक्तावल्याम्-अन्नं पक्कमिह त्याज्यं स्नानं सवसनं ग्रहे । वारितक्रारनालादि तिलैदर्भेनं दुष्यति ॥ ११ ॥ धर्मप्रदीपेआरनालं पयस्तकं दधि स्नेहाज्यपाचितम् । मणिकस्थोदकं चैव न दुष्येद्राहुसूतके ॥ १२ ॥ मेधातिथि:-सूतकेऽपि च संप्राप्ते यदि स्याद्राहुसूतकम् । न सूतकं भवेत्तावद्यावद्राहुन मुञ्चति ॥ १३ ॥ सेवासूर्योदये-त्रयोदश्यास्तु माङ्गल्ये दिनानां नवकं त्यजेत् । खण्डग्रहे ग्रहदिनं तथा पूर्वापरं दिनम् ॥ १४ ॥ नारदः-उत्पातग्रहणादूर्व सप्ताहमखिलग्रहे । नाखिले त्रिदिनं नेष्टं नेष्टं तद्भमृतुत्रयम् ॥ १५ ॥ कालविशेषेण वर्जनीयदिनान्याह-*ग्रस्तास्ते त्रिदिनं पूर्व पश्चाद्यस्तोदिते तथा । संध्यायां त्रिदिनं नेष्टं निःशेषे सप्तसप्त च ॥ १६ ॥ ज्योतिष्प्रकाशे-खग्राससर्वपादोनखण्डाझ्यल्पे तु वासराः । गजाश्वेष्वाब्धिरामाब्जा नेष्टाः प्राक्तद्दलग्रहे ॥ १७ ॥ ज्योतिःसागरे-एकरात्रं परित्यज्य कुयोत्पाणिग्रहं ग्रहे । सप्तरात्रं प्रयाणं च त्रिरात्रं व्रतबन्धनम् ॥ १८ ॥ एतद्वचनमावश्यकविषयम् । कालविवेके-प्रागेकाहं व्यहं पश्चात्तदिनं ग्रहणस्य च । त्यजेद्गत्यन्तराभावे सर्वग्रासेऽपि कर्मणाम् ।। १९ ॥ * सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् । दित्रिएकाङ्गुलग्रासे दिनमेकं तु वर्जयेत् । घ. पुस्तके । १ क. 'म्यांतुववृ । ख. म्यांवाविव । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy