________________
श्रीशिवराजविनिर्मितो
सात्प्राग्यत्काम्यम समापितम् । आगते मलमासेऽपि तत्समाप्यम संशयम् ॥ १३ ॥ कालवियेके--चीर्णव्रतानामनिषिद्धकाल आकाङ्क्षितं तत्परिपूर्णभावम् । व्रतोप वासादिफलाप्तिहेतौ निषिद्धकालेऽपि समाप्यमेतत् ॥ १४ ॥ मनुस्मृती - तीर्थश्राद्धं दर्शश्राद्धं प्रेतश्राद्धं सपिण्डनम् । चन्द्रसूर्यग्रहस्नानं मलमासे विधीयते ।। १५ ।। इत्यधिमासनिर्णयः ः ।
८४
Wynga
अथ क्षयमासनिर्णयः ।
वृत्त शते - यत्र मासि रविसंक्रमद्वयं तत्र मासयुगलं क्षयाह्वयम् । व्योमरामदिवसैर्भवेच्छुभे यज्ञकर्मणि च वर्जयेत्तु तत् ॥ १ ॥ सिद्धान्तशिरोमणौ - गतोऽन्ध्यनिन्दैर्मिते शाककाले ९७४ तिथी १११५ भविष्यत्यथाङ्गाक्षसूर्यैः १२५६ । गजाद्यग्निभूमि १३७८ स्तथा प्रायशोऽयं कुवेदेन्दुवषैः १४१ कचिहोकुभिश्च १९ ।। २ ।। स्मृतिरत्नावल्याम् - एक एव यदा मास: संक्रान्तिद्वयसंयुतः । मासद्वयगतं श्राद्धं तस्मिन्नेव प्रशस्यते ॥ ३ ॥ बृहत्कालनिर्णये तिथ्यर्थे प्रथमे पूर्वो द्वितीयेऽर्थे तथोत्तरः । मासाविति बुधैज्ञेयौ क्षयमासस्य मध्यगौ || ४ || एतज्जन्ममासादिज्ञानार्थविषयम् । अन्यत्रापि स्वकालसंभवे योज्यम् । कालनिर्णये-यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्विजन्मनः । तद्राशावेव कर्तव्यं प्रत्यब्दं तु मृतेऽहनि ॥ ५ ॥ फलप्रदीपे - क्षयमासो भवेद्यस्मिंस्तस्मिन्वर्षेऽथ विग्रहः । दुर्भिक्षं वाऽथवा पीडां राष्ट्रभङ्गं करोति वै || ६ || पक्षस्य मध्ये द्वितिथी विनष्टे महाहवं रौरवविग्रहं च । पक्षे विनष्टे नृपतिर्विनश्येन्मासक्षये म्लेच्छवती वसुन्धरा ।। ७ ।।
इति क्षयमासनिर्णयः ।
अथ ग्रहणनिर्णयः ।
विश्वरूपनिर्णये— दिवा चन्द्रग्रहो रात्रौ सूर्यपर्व न पुण्यदम् । संधिस्थं पुण्यद ज्ञेयं यावद्दर्शनगोचरः || १ || मेघच्छन्ने ग्रहे स्नानाद्यधिकारो न विद्यते । इति यत्कीर्तितं तच निर्मूलत्वादुपेक्षितम् ॥ २ ॥ यथा वृक्षादिभिन्छने स्नानाद्यं क्रियते हे | घराच्छादिते तद्वत्स्नानादौ नैव बाधकम् || ३ || स्पर्शमुक्तिनिमित्तं हि स्नानं च गणितागते । काले कुर्वीत सूर्येन्द्रो मेंघाच्छादितयोर्ग्रहे ॥ ४ ॥ यावन्मुक्तं वेर्विम्बं विधोर्वाऽपि न दृश्यते । तावन्न क्रियते स्नानं मौक्तिकं मनुरब्रवीत् || ५ || ग्रस्तोदिते ग्रहेग्रस्तं दृष्ट्रा स्नानं समाचरेत् । ग्रस्तास्ते मौक्तिकं स्नानं वा (क्तं दृष्ट्वा रविं विधुम् ॥ ६ ॥
Aho! Shrutgyanam