________________
ज्योतिर्निबन्धः ।
---
८३ कालनिर्णये—संक्रमो यदि भवेद्रस्ततो मण्डलाद्वहिरनिर्गते विधौ । उच्यते स रविसंक्रमो बुधैः शुद्धमास इतरो मलिम्लुचः ॥ ९ ॥ ललः - बदा शशी याति गभस्तिमण्डलं दिवाकरः संक्रमणं करोत्यनु । विवाहयज्ञोत्सवनाशहेतुस्तदाऽधिमासः कथितः स्वयंभुवा ॥ १० ॥ रत्नमालायां श्रीपतिः - सवितृमण्डलमेति यदा शशी तदनु संक्रमणं कुरुते रविः । मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितोऽ'धिकमासकः ॥ ११ ॥ शार्ङ्गपटले - चन्द्रार्कयोस्तु विम्बैक्यं प्रतिपद्दर्शसंधिषु । तिथ्यन्तात्तदुभयतो रसनाड्योऽर्कमण्डलम् ॥ १२ ॥ तन्मण्डलाच्छशी गच्छेततः सूर्यस्य संक्रमः । मासोऽसौ मलिनः प्रोक्तस्तत्तद्धीनोऽधिकः स्मृतः ॥ १३ ॥ पितामहः - प्रतिपद्दर्शसंघौ तु विम्वैक्यं सूर्यचन्द्रयोः । जवान्तराप्तं पष्टिनं नाडिका अर्कमण्डलम् ॥ १४ ॥ ज्योतिष्प्रकाशे – दर्शान्त एकैः कथितोऽत्र मासः परैः प्रदिष्ट रविमण्डलान्तः । मतद्वये चेद्रविक्रमः स्यात्स एव पूर्वस्य न चापरस्य ||१५|| रत्नकोशे - प्रायशो न शुभचैव ज्येष्ठश्चाऽऽवाद एव च । मध्यमौ चैनवैशाखावधिकोऽन्यः सुभिक्षकृत् ॥ १६ ॥
अथ मलमासे कार्याकार्याणि ।
कश्यपः--१ - शुद्धे दैवानि कर्माणि कर्तव्यानि शुभानि च । मलिनेऽन्यानि चोक्तानि मासि पैत्राणि चोभयोः ॥ १ ॥ गर्गः - अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च । देवव्रतवृपोत्सर्गचूडाकरणमेखलाः ॥ २ ॥ गमनं देवतीर्थानां विवाहमभिषेचनम् । यानं च गृहकर्माणि मलमासे विवर्जयेत् ॥३॥ सूर्यप्रदीपे-अवश्यकर्म मासाख्यं मलमासमृताव्दिकम् | तीर्थेभच्छाययोः श्राद्धं मद्यानङ्गपितृक्रियाम् ॥ ४ ॥ कुर्यान्मलिम्लुचे वर्षमध्ये चेत्स तदाऽधिकः । तत्र स्यान्मा - सिकं मृत्युमासात्स द्वादशो यदि ॥ ५ ॥ प्रेतक्रियां समाप्यात्र कुर्वीताभ्युदयं तदा । श्यामाकाप्रयणं कृच्छ्रेऽनस्यावर्ण्यमतोऽन्यथा || ६ || काम्यारम्भं वृषोत्सर्ग पर्वोत्सवमुपाकृतिम् । मेखलाचौलमाङ्गल्याग्न्याधानोद्यापनक्रियाः ॥ ७ ॥ वेदव्रतमहादानाभिषेकान्वर्धमानकम् । इष्टं पूर्त तथा यस्य विध्यलोपो ऽन्यदा कृत्तौ ॥ ८ ॥ तत्सर्वमष्टकाद्यन्यदधिमासे विवर्जयेत् । सूतकेऽपि च कर्तव्यं स्नानायं राहुदर्शने ॥ ९ ॥ पराशरस्मृती - गर्भे वार्धुषिके भृत्ये प्रेतकर्मणि मासिके । सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥ १० ॥ कात्यायनस्मृतौ -- गर्भाधानादिका अन्नप्राशनान्ता मलिम्लुचे | आकर्णवेधाः स्युः क्रिया नान्या इत्याह भास्करः || ११ || आधानानन्तरं चान्वारम्भणीं चेष्टिमेव च । स्थालीपाकं च नो कुर्यात्पाकयज्ञान्मलिम्लुचे || १२ || स्मृतिरत्नावल्यां प्रवृत्तं मलमा
१ क मवान ।
Aho! Shrutgyanam