SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीशिवराजविनिर्मितो अस्यापवादः। भृगुः-मलमासेऽप्यनाटत्तं तीर्थस्नानं विवर्जयेत् । अनादिदेवतां द्रष्टुं शुचिः स्यान्नष्टभार्गवे ॥ १ ॥ तीर्थखण्डे-गुरुशुक्रास्तादिदोषः प्रोक्तो यस्तीर्थयातृणाम् । अपूर्वथायिनामेव न त्वसौ पूर्वगामिनाम् ॥२॥ पितृखण्डे-शुक्रस्यास्तमने चैव देवेज्यस्य तथैव च । प्रेतकार्य प्रदुध्येत प्रथमं वत्सरं विना ॥३॥ माण्डव्यःमलिने जन्ममासे वा मौढ्ये वा गुरुशक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरीं विना ॥ ४॥ गारुडे--न कुर्याद्गुरुशुक्रास्ते पुष्ये स्वापे मलिल्लुचे । विलम्बितं प्रेतकार्य गयां मोदावरी बिना ॥ ५॥ गुरुभार्गवमान्ये च पुष्ये स्वापे मलिम्लुचे । प्रेतकार्य न कुर्वीत गयां गोदावरी विना ॥ ६॥ मेधातिथिःअस्तं गते गुरौ शुक्रे पुष्याषाढाधिमासके । प्रेतकार्य न कुर्वीत गयां गोदावरी विना ॥७॥ प्रेतमञ्ज--प्रेतकार्याणि सर्वाणि व्रतस्नानजपादिकम् । वयं शुक्रेज्ययोरस्ते गयां गोदावरी विना ॥ ८ ॥ इति गुरुशुक्रयोमौढ्यादिविचारः । अथ प्रसन्जाश्चन्द्रास्त शेषः । वृद्धत्वमिन्दोस्त्रिदिनं दिनार्थ बालवणस्तत्वमयं च । अस्ते विधौ मृत्युमुपति कन्या पालेऽन्यसत्ता विधवा च वृद्धौ ॥ १ ॥ अथ मलमासनिर्णयः । सिद्धान्तशिरोमणौ--असंक्रान्तिमासोऽधिमासः स्फुटः स्याद्विसंक्रान्तिमासः क्षयाख्यः कदाचित । क्षयः कार्तिकादित्रये नान्यतः स्यातदा वर्षमध्येऽधिमासद्वयं च ॥१॥ पितामहः-अष्टाधिमासाः स्युनित्यं प्रोच्यन्ते फाल्गुनादयः। सौम्यपौषौ क्षयौ नित्यं भवेतामिति निश्चितम् ॥२॥ क्षयो वाऽप्यधिमासो वा स्यादूजे इति निश्चितम् । न क्षयो नाघिमासः स्यान्मायो वै परिकीर्तितः ॥ ३ ॥ पञ्च मासास्तु वैशाखादधिमासा व्यवस्थिताः । भवन्ति चाष्टभिवर्ष वर्षाऽङ्कनिशाकरैः॥ ४ ॥ तथैव फाल्गुनश्चैत्र आश्विनः कार्तिकोऽधिकाः। एते किन्द्रः १४१ शराङ्गै ६५ वी कदाचिद्गोकुवत्सरैः १९ ॥ ५॥ मार्गपौषो क्षयौ स्याला कदाचित्कार्तिको भवेत् । अधिमासस्तदा ज्येष्ठो भवेन्नित्यं यो यदा ॥ ६॥ क्षयात्मागधिमासः स्यान्नित्यं भाद्रपदनये । आश्विनोर्जी रादा स्यातामादौ भाद्रपदः सकृत् ॥ ७॥ पौलिशसिद्धान्ते- स्फुटगत्या यथा चन्द्रो रविमण्डलनेमिगः । तदूर्व संक्रमो भानोर्मासः स स्यान्मलिम्लुचः ॥४॥ Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy