________________
ज्योतिर्निबन्धः ।
८१
त्रिरात्रम् || २ || संहिताप्रदीपे - स्यात्सप्तरात्रं गुरुशुक्रयोश्च बालत्वमहा दशकं च वार्ध्यम् । वृद्धौ सितेज्यावशुभौ शिशुत्वे शस्तौ यतस्तावुपचीयमानौ || ३ || कालनिर्णये -- वापीकूपतडागयानगमनं चौलं प्रतिष्ठां व्रतं विद्यामन्दिरकर्णवेधनमदुर्ग व सेवनम् | तीर्थस्नानविवाहशान्तिवनं मन्त्राग्निदेवेक्षणं देवेज्ये च जिजीविषुः परिहरेदस्तं गते भार्गवे ॥ ४ ॥ ब्रह्मपुराणे - यथा रवेर्मण्डलमेति काव्यो विनष्टतेजा गुरुरप्यथैवम् । कालस्य दीक्षाव्रततीर्थयात्रायज्ञोत्सवानांच विनाशकृत्स्यात् ॥ ५ ॥ रत्नकोशे - अस्तमिते भृगुतनये नारी म्रियते बृहस्पती पुरुषः । पत्योः सह मरणं हृदिते केती करग्रहणे ॥ ६ ॥ नष्टे चन्द्रे तथा शुक्रे नष्टे चैव बृहस्पतौ । मङ्गलानि तथोद्वाहं त्वरितोऽपि न कारयेत् ॥ ७ ॥ अथास्तापवादः ।
गर्गः - नित्ययाने गृहे जीर्णे प्राशने परिधानके । वधूप्रवेशमाङ्गल्ये न मौढ्यं गुरुशुक्रयः ॥ १ ॥ भृगुः - उपाकर्मोपसर्जनं पवित्रं दमनार्पणम् । अवरोहः समेहन्तः सर्पाणां बलिरष्टका || २ || ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम् । कुर्याच्छुक्रस्य च गुरोमन्येऽपीति विनिश्वयः ॥ ३ ॥ धर्मप्रदीपे - गोदावय गयायां च श्रीशैले ग्रहणद्वये । अयने विषुवे चैव चातुर्मास्यव्रतेषु च ॥ ४ ॥ उत्सवेषु च सर्वेषु सीमन्तक्रतुकर्मसु । सुरासुरेज्ययोश्चैव मौज्यदोषो न विद्यते ॥ ५ ॥ कालनिर्णये नष्टे शुक्रे तथा जीवे सिंहस्थे च बृहस्पतौ । कार्या चैव स्वदेवार्चा प्रत्यब्दं कुलधर्मतः ॥ ६ ॥ कालविवेकेन शुक्रदोषो न सुरेज्यदोषस्ताराबलं चन्द्रबलं न योज्यम् । उद्वाहिताया नवकन्यकाया दीपोत्सवो मङ्गलशोभनानि ॥ ७ ॥ मत्स्यपुराणे - मोढ्येऽपि च प्रकर्तव्या मिश्रजातिक्रियाः शुभाः । सुरेज्य शुक्रयोर्वर्णक्रियाथौलादिका न च || ८ || संहिता सारे - यदास्तमायाति गुरुर्भृगुर्वा वायै च बालत्वमकीर्णजातेः । चौलादिकार्याणि शुभानि न स्युः संकीर्णजातेश्च शुभावहानि ॥ ९ ॥ गर्गः - गुरुभार्गवयोरस्तदोषो जातिचतुष्टये | नैव संकरजातीनां शिशुत्वं वार्धकं तथा ॥ १० ॥
अथ तीर्थयात्रानिषेधः ।
बाले वा यदि वा वृद्धे शुक्रे चास्तमुपागते । मलमास इवैतानि वर्जयेदेवदर्शनम् || १ || व्यासः - अधिमासे च जन्म नष्टयोर्गुरुशुक्रयोः । तीर्थयात्रा न कर्तव्या गयां गोदावरी विना ॥ २ ॥
१ क. ख. ग्रहणम् ।
११
Aho! Shrutgyanam