________________
७८
श्रीशिवराजविनिर्मितीयुक्तं क्रमेण । नवहृतामिपुशेष शोषने वर्जनीयं रुगनलनुपचौर२ मृत्युदं पञ्चक स्यात् ॥ १॥ ज्योतिश्चिन्तामणौ---तिथिवारभलग्नाङ्कने रसा ६ ग्न्य ३ ब्जा १ ष्ट ८ वेद ४ युक् । नन्दा ९ तः पञ्चशेषे रुग्वह्निराटचोरमृत्युकृत् ॥ २ ॥ यद्वा गताहलग्नाङ्कः सदा मृत्युर्दिवाऽनिराट् । रुक्चौरौ निशि शेपैक्य नवाप्ते नागपञ्चकम् ॥ ३॥ संक्रान्तिमाद्भवति येष्टविलग्नसंख्या मासादियाततिथिभिः सहिताङ्कभक्ता । स्याच्छेपके खलु शुभे कुसुमैः क्रमेण मृत्य्वग्निभूमिपतितस्कररोगभीतिः॥४॥
अथ पञ्चकापवादः। रवौ रोगं कुजे वह्नि शनी च नृपपञ्चकम् । वयं पुनः कुजे चोरं बुधवारे च मृत्युदम् ॥ १ ॥ सदाऽर्कवारे त्यज रोगपञ्चकं सोमे नृपस्याऽऽरदिनेऽग्निपञ्चकम् । गुरौ तु चोरस्य सुगौ मृतिप्रदं बुधे शलो पञ्चकदुष्टता न हि ॥२॥ ज्योतिष्प्रकाशे-रोगं चोरं त्यजेद्रात्रौ दिवा राजाग्निपञ्चकम् । उभयोः संध्ययोमृत्युमन्यकाले न निन्दितम् ॥ ३॥ नागमृत्यू सदा त्याज्ये संध्ययोवालिकैर्जनः । तत्रापि यत्र लग्नं चेद्धलाढयं तच्च निष्फलम् ॥ ४ ॥ बृहस्पतीन्दुभीमा
शक्रवारेषु पञ्चकम् । चोरे नाग्निरुजो मृत्युसंज्ञितं वर्जयेच्छुभे ॥ ५ ॥ नृपाख्यं नृपसेवायां गृहे गोपेऽग्निपञ्चकम् । याने चोरं व्रते रोगं त्यजेन्मृत्यु करग्रहे ॥६॥
इति पञ्चकापवादः।
अथ संधिविचारः। शौनकः-स्यात्संधिकालो वर्षादेः पष्टचंशो मुनिभिः स्मृतः । अवसाने प्रवृत्तौ च तावन्मित्रफलं भवेत् ॥ १॥ अब्दायनर्तुसंधौ दिनमेकं वर्जयेच्छुभे कार्ये । संध्यायां तिथिगण्डान्ते धिष्ण्ये नाडिद्वयं संधिः ॥ २ ॥ सिद्धान्तशिरोमणौ-शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवर कलाभिभूय एताभिरेव । पृथगथ गतियुत्या नाडिकासंधिराप्ता भतिथिकरणयोगानां फलं तत्र मिश्रम् ॥ ३ ॥ बृहस्पति:- प्राकृतोऽब्दो गुरोरब्दः सौराब्दस्त्रिविधाः समाः। तेषामादौ तथा चान्त्ये व्यहं चैव शभे त्यजेत् ॥ ४॥ च्यवनः-तिथ्यादीनां संधिदोषं तथा गण्डान्तसंज्ञकम् । हन्ति लाभगतश्चन्द्रः केन्द्रगा वा शुभग्रहाः॥५॥
इति संधिविचारः।
१ क. हिके ज° । २ क. चोरेनग्नि । ध. चौरैशाग्नि' । ३ व. भवति क°।
Aho! Shrutgyanam