________________
ज्योतिर्निबन्धः।
৩৩ रात्रौ रात्रौ भद्रा यदा दिवा । न त्याज्या शुभकार्येषु माहुरेवं पुरातनाः ॥३॥ बृहस्पति:--विष्टिस्तु सर्वदा त्याज्या क्रमेणैवाऽऽगता तु या । अक्रमेणाऽऽगता भद्रा सर्वकार्येषु शोभना ॥ ४ । भाधवीये-विष्टियंदाऽहानि तिथेरपरार्थजाता पूर्वार्धजा निशि तदा शुभदा च पुच्छे । तत्कालभरपि निजोदययामबाह्या ग्राह्या शमे बलिनि लग्नपतो निजांशे ॥ ५ ॥ ज्योतिष्प्रकाशे-दिवा सर्पमुखी भद्रा रात्रौ वृश्चिकपुच्छिका । वृश्चिकस्य विषं पुच्छे सर्पस्य वदने विषम् ॥ ६ ॥ स्वकालजा महामारी कल्याणी भिन्नकालजा । महामारी दहेत्सर्वं कल्याणी मङ्गलपदा ॥ ७ ॥ तस्मात्सर्वप्रयत्नेन शुभकार्ये विषं त्यजेत् । मानार्धतोऽत्र विज्ञेयं मुखं पुच्छं बुधैः सदा ॥ ८॥ भूपाल:-कीटकुम्भद्ये भूस्था कोजिद्वितये धुंगा । कन्याचापद्वये चन्द्रे भद्रा पातालवासिनी ॥ ९॥ कन्यातुलामकरधन्विष नागलोके मेपालिवैणिकवृषेषु सुरालये स्यात् । पाठीनसिंहघटकर्कटकेषु मत्ये चन्द्रे वदन्ति मुनयस्त्रिविधां च विष्टिम् ॥ १० ॥ रुद्रयामले..--दाने वाऽन्नाशने चैव घातपातादिकर्मसु । खराश्वप्रसवे भद्रा भद्राऽन्यत्र न शस्यते ॥ ११ ॥ रत्नकोशे-धन्या त्वधोमुखी भद्रा महामारी खरानना । कालरात्रिर्महारौद्री विष्टिश्चाकुलपुत्रिणी ॥ १२॥ भैरवी च महाकाली दैत्यानां च क्षयंकरी । द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥ १३ ॥ न तु व्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते । ग्रहाः सर्वेऽनुकूलाः स्युस्तस्य विघ्नं न जायते ॥ १४ ॥ रणे राजकुले द्यूते सर्वत्र विजयी भवेत् । सर्वार्थसिद्धयस्तस्य भवन्त्यत्र न संशयः ॥ १५ ॥ ललः- कराली नन्दिनी रौद्री सुमुखी दुर्मुखी तथा । त्रिशिरा वैष्णवी हंसीत्यष्टावतासु विष्टयः ॥ १६ ॥ शुक्लपक्षादितो ज्ञेया नामसंज्ञा यथोदिताः । स्तोतव्याः पूजनीयास्ता नरैस्तदोषशान्तये ॥ १७ ॥
इति भद्रापवादः।
अथ कालहोरापवादः । गर्ग:- क्रूरवारे क्रूर होरा न शस्ता इति मङ्गले । नातिदुष्टा शुभे वारे रात्रौ स्वल्पफला मता ॥ १॥ वैद्यनाथ:-न लग्नं सचतुर्वर्ग दृश्यते कालहोस्या । अपि पवर्गसंशुद्धं कलिकेन विहन्यते ॥ २॥
अथ पञ्चकदोषः। ब्रह्मयामले- गततिथियुतलगं पञ्चधा कर्मभूमौ तिथिरविदशनागाम्भोधि
Aho! Shrutgyanam