________________
( ३७० )
भावप्रकाश निघण्टुः भा. टी. 1
अथ विष्किराणां (विष्किर पक्षियोंकी ) गणना गुणाश्च ।
वर्त्त कालाववर्तीरकपिञ्जलकतित्तिराः । कुलिंगकुक्कुटाद्याश्च विष्किराः समुदाहृताः ॥ १८ ॥ विकीर्य भक्षयन्त्येते यस्मात्तस्तादि विष्किराः । कपिल इति प्राज्ञैः कथितो गौरतित्तिरिः ॥ १९ ॥ विष्किरामधुराः शीताः कषायाः कटुपाकिनः । बल्या वृष्यास्त्रिदोषन्नाः पथ्यास्ते लघवः स्मृताः २०
वर्त्तक ( चित्रविचित्र रंगके पंखों की चिडिया ), लाव ( लवा ), वढेर, गौरतीतर, तीतर, घरकी चिडिया और मुरगा आदिक विष्किर कहाते हैं। ये जीव कुरेद कुरेद कर खाते हैं इससे इनकी विष्किर संज्ञा है । कपिल अर्थात गौर तीतर (कबूतर ) जानना । विष्किर जीवों का मोलमधुर, शीतल, कसैला, पाकमें चरपरा, बलकारक, वीर्यव ट्रैक, त्रिदोषनाशक, पथ्य और हलका है । १८-२० ॥
·
अथ प्रतुदानां ( चुंचसे खानेवाले पक्षियोकी ) गणना गुणाश्च ।
हारीतो धवलः पाण्डुश्वित्रपक्षो बृहच्छुकः । पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः । प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः ॥ २१ ॥ हारीतःहरियल इति लोके ।
-
कपोतो धवलः पाण्डुः शतपुत्रो बृहच्छुकः ॥ २२ ॥ दावघाटः इत्यमरः । कटोरा' इति लोके ।