________________
( २१६.)
भावप्रकाशनिघण्टुः भा. टी. ।
और उष्ण होती है। लोहेवाले पहाडकी शिलाजीत - जटायुके पक्षके समान काली, तिक्त और लग्णानुरस होती है । पाकमें कटु शीतन और सबमें श्रेष्ठ, शिलाजीत मानी जाती है ।। ७९-८५ ॥
रसः ।
रसायनामिके पारदो रस्यते यतः । ततो रस इति प्रोक्तः स च धतुरपि स्मृतः ॥ ८६ ॥
रसायन करने लोग जिस लिये पारदको रसन करते हैं, इस लिये पारद को रल कहते हैं और धातु भी कहते हैं ॥ ८६ ॥
पारदम् ।
शिवांगात्मच्युतं रेतः पतितं धरणीतले । तद्देहसारं जातत्वाच्छुक्क मच्छमभूच्च तत् ॥ ८७ ॥ क्षेत्रभेदेन विज्ञेयं शिववीय्यै चतुर्विधम् ।
·
रक्तं तथापी कृष्णं तत्तु भवेत् क्रमात् ८८॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च खलु जातितः । श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने ॥ ८९ ॥ धातुवेधे तु तत्पीतं खे गतौ कृष्णमेव च । पारदो रसधातुश्च रसेन्द्रश्च महारसः ॥ ९० ॥ चपलः शिववीर्यश्व रसः सृतः शिवाह्वयः । पारदः षडूः स्निग्धस्त्रिदोषघ्नो रसायनः ॥ ९१ ॥ योगवादी महावृष्यः सदा दृष्टिबलप्रदः । सर्वामयदरः प्रोक्तो विशेषात्सर्वकुष्टनुत् ॥ ९२ ॥ स्वस्थ रसो भवेद्राबद्धो ज्ञेयो जनार्दनः । रंजितः क्रामितश्चापि साक्षादेवो महेश्वरः ॥ ९३॥