________________
( २२७ )
हरीतक्यादिनिघण्टुः भा. टी. । मूच्छितो हरति रुजं बन्धनमनुभूय खेगतिं कुरुते । अजरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ९४ असाध्यो यो भवेद्रोगो यस्य नास्ति चिकित्सितम् । रसेंद्रो इंति तं रोगं नरकुंजरवाजिनाम् ॥ ९५ ॥ मलं विषं वह्निगिरित्वचापलं नैसर्गिकदोषमुशंति पारदे उपाधिजौ द्वौ त्रपुनागयोग जौदोषौरसेंद्रे कथि मुनिश्वरैः मलेन मूर्छामरणं विषेण दादोऽमिता कष्टतरः शरीरे । देहस्य जाड्यं गिरिणा सदा स्याचांचल्यतो वीर्य्यतिश्च पुंसाम् ॥ ९७ ॥ वंगेन कुएं भुजगेन गंडो भवेत्ततो सौपरिशोधनीयः ॥ ९८ ॥
वह्निर्विषं मलं चेति मुख्या दशेपास्त्रयो रसे । एते कुवतिसंपातं मृतिं मूच्छी नृणां क्रमात् ॥९९॥ अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि । तथाप्येते त्रयो दोषा हरणीचा विशेषतः ॥ १०० ॥ संस्कारहीनं खलु सुतराजं यत्सेवते तस्य करोति बाधाम् देहस्य नाशं विदधातिनूनं कुष्ठाश्च रोगाञ्जनयेन्नराणाम् ॥
शिके अंग से पतित हुआ वो जो पृथ्वीपर गिरा, वह देहका सारभूत होनेसे स्वच्छ और सफेद होकर पारद के नामसे प्रसिद्ध हुआ । यह शिववीर्य क्षेत्र के भेद से चार प्रकार का होगया । श्वेत, रक्त, पीत और कृष्ण, -यह जातिभेद से ब्राह्मण, क्षत्रिय, वैष शुzam नामसे प्रसिद्ध हुआ ।