________________
( २१० )
भावप्रकाश निघण्टुः भा. टी. ।
अंग्रेजीमें Indian Teak Tree हते हैं । सागोन शीतल और रक्तपित्तको शुद्ध करता है ॥ ७३ ॥
इति श्रीवैद्यरत्न पण्डित रामप्रसादात्मज - विद्यालङ्कारशिवशर्मवैद्यशास्त्रिकृत - शिवप्रकाशिकाभाषायां हरीतक्यादिनिघण्टौ वटादिवर्गः समाप्तः ॥ ६ ॥
अथ धातुवगः ७.
तत्र धातूनां लक्षणानि गुणाश्च । स्वर्ण रूप्यं च ताम्र च वंगं यसदमेव च । सीस लोहं च सप्तैते धातवो गिरिसंभवाः ॥ १ ॥ वलीपलितखालित्यं काश्यीऽबल्यजरामयान् । निवार्य देहं दधति नृणां तद्धातवो मताः ॥ २ ॥
सोना, चांदी, तांबा, बंगे, जस्त, सीसा और लोह यह सात धातुएँ पर्वतों में होती हैं । यह धातुएँ वली ( स्वचाका लुकड़ना ), पलित ( सफेद बाल हो जाना ), खालित्य ( गंजापन ), कृशता, निर्बलता, वृद्धता और रोगको हरकर मनुष्य के शरीरको धारण करती है, इसलिये इनको धातु कहते हैं ॥ १ ॥ २ ॥
सुवर्णोर रत्तिनामलक्षणगुणाश्च ।
पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् । पत्नीर्विलोक्य लावण्यलक्ष्मीसंपन्नयौवनाः ॥ ३ ॥ कंदर्पदर्पविध्वस्तचेतसो जातवेदसः । पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ४ ॥