________________
हरीतक्यादिनिवण्टुः भा. टी. 1
( ११ )
स्वण सुवण कनकं हिरण्यं हेम हाटकम् | तपनीय च गांगेय कलधौतं च कांचनम् ॥ ५ ॥ चामी। रं शातकुंभं भर्म कार्तस्वरं च तत् । जांबूनद जातरूपं महारजतमित्यपि ॥ ६ ॥ रुक्मं लोहवरं चाग्निबीजं चांपे कर्बुरे । अष्टापदं च रसजं तैजसं चापि कीर्तितम् ॥ ७ ॥ प्राकृतं सहजं वह्निसंभूतं खनिसंभवम् । रद्रवेधसंजातं स्वर्ण पंचविधं स्मृतम् ॥ ८ ॥ दाहे रक्त संत छेदे निषेके कुंकुमप्रभम् । तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ ९ ॥ तच्छ्रुत कठिन रूक्षं विवर्ण समलं दलम् ।
छेसितं श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ १० ॥ सुवर्ण शीतलं वृष्यबल्यं गुरु रसायनम् । स्वातिक्तं च तुवरं पाके तु स्वादु पिच्छिलम् ११ पवित्रं बृंहण नेत्र्यं मेधास्मृतिमतिप्रदम् । हृद्यमायुष्करं कांतिवाग्विशुद्धिस्थिरत्वकृत् ॥ १२ ॥ विषद्रयं क्षयोन्मादत्रिदोषज्वरशोषजित् ॥ १३॥ बलं सवीय्य इरते नराणां रोगवजान्पोषयतीह काये । असौख्यकार्यं सदा सुवर्णमशुद्धमेतन्मरणंच कुर्य्यात्
असम्यङ्गमारितं स्वर्ण बलं वीर्य च नाशयेत् । करोति रोगान् मृत्युं च तदन्याद्यत्नतस्ततः ॥ १५ ॥
अपने आश्रम में ठहरे हुए जितेन्द्रिय खत ऋषियोंकी लावण्य लक्ष्मी,