________________
हरीतक्यादिनिघण्टुः भा. टी.। (१७७) राजजम्बूफल--स्था, विष्टम्भकारक, भारी और रुचिकारक है । शुद. नम्बू, सक्षमपत्र, नादेयी और जलज बुक यह छोटी जामुन के नाम हैं। छोटी जामुन-ग्राही, रूक्ष और कफ, पित्त, रक्त विकार तथा दाहको जी। नेपाली है ॥ ६८ ॥ ६९ ॥
बदरम् । पुंसि स्त्रियां च कर्कधूर्बदरी कोलमित्यपि ॥ ७० ॥ फेनिलं कुवलं घोंटा सौवीरं बदरं महत् । अजाप्रियः कुडाकोलिविषमो भयकंटकः ॥ ७॥ कर्कन्धू, बदरी कोल, फेनिल, कुशल, घोंटा और सौवीर यह बडे वेर के नाप हैं । अजाप्रिय, कुहा, कोलि, विषम और भरकंटक यह छोटे चेरके नाम ॥ ७० ॥ ७१ ॥
बदरविशेषाणां लक्षणगुणाश्च । पच्यमानं तु मधुरं सौवीरं बदरं महत। सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम्॥ ७२ ॥ बृंहणं पित्तदाहालक्षयतृष्णानिवारणम् । सौवीरं लघु संपक्वं मधुरं कोलमुच्यते ।। ७३ ॥ कोलं तु बदरं ग्राहि रुच्यमुष्णं च वातलम् । कफपित्तकरं चापि गुरु सारकमीरितम् ॥ ७४ ॥ ककन्धुः क्षुद्रबदरं कथित पूर्वसूरिभिः । अम्लं स्यात्क्षुद्रबदरं कषाय मधुरं मनाक् ॥ ७९ ॥ स्निग्धं गुरु च तितं च वातपित्तापहं स्मृतम्।
शुष्कं भेद्यग्निकृत्सर्व लघुतृष्णाक्लमात्रजित ।। ७६॥ पके हुए मधुर और बडे बेरको सौवीर कहते हैं। सौवीर-शीतल