________________
कारेकः प्रतिभूः ? संग्रामसौवर्णिकेनोक्ताहमेव शाहिनोक्तं त्वं प्रतिभूःपरं यद्ययं न फलिष्यति तदा तव किं कर्तव्यम् ? साधुनोक्तं यदस्य वृक्षस्य क्रियते तन्ममेति श्रुत्वा श्रीशाहिना आत्मीयास्तत्र पंच नराः स्थापिताः । तेषामुक्तं नित्यं विलोक्यमयमानस्य किं करोति । अथः संग्रामसौवर्णिकस्तत्रनिपमा. गत्य स्वपरिधानवस्त्रांचलप्रक्षालनजलेन तमानं सिं. चतिस्म, वक्ति च, अहो आम्रतरो ! यद्यहं स. दारसंतोषव्रते दृढचित्तोऽस्मि तदा त्वयाऽन्या. प्रेभ्यः प्रथमं फलितव्यं नान्यथेति । एवं षण्मासं यावत् सिक्तः । इतश्च वसनातुरायातः तदा पूर्वमयमानः पुष्पितः फलितश्च । तत्फलानि सौवर्णिकसंग्रामेन श्री शाहेः पुरो दौकितानि । श्री शाहिनोक्तं कानीमानि फलानि ? श्री साधनोक्तदानस्यति श्रुत्वा श्री शाहिना भृशं नराः पृष्टाः तैर्यथावृत्तं सर्व निगदितं, तत् श्रुत्वा परमचमत्कारमाप्तेन श्री शाहिना अनेकनररत्नभूषितायां सभायां सर्वजनसमक्षं भृशं संग्रामसौवर्णिकः प्रशंसितः सप्त कृत्वः परिधापितश्च । अत्युत्सव पुरस्सरं गृहे प्रेषितः । ततः
Aho ! Shrutgyanam