________________
[१६]
श्री ज्ञानसागरसूरीणां मुखार मंड पदुर्गनिवासो व्यवहारिवर्यः पातशाहि श्री खलवो महिम्मद ग्यास दीन सुरत्राण प्रदत्त नगदलमलिक विरुदधरः साधु श्री संग्राम सौवर्णिक नामा सवृत्ति श्री पंचमांगं श्रुत्वा गोयमेति पति पदं सौवर्णटंककममुचत् । पत्रिंशत्सहस्र प्रमाणाः सुवर्णटंककाः संजाताः। यदुपदेशात्तद् द्रविणव्ययेन मालव के मंडपदुर्गप्रभृति पतिनगरं गुर्जरधरायामणहिल्लपुरपतन-राजनगरस्तंभतीर्थ-भृगुकच्छ प्रमुख प्रतिपुरं वित्कोशमकार्षी. त् । पुनर्यदुपदेशात्सम्यक्त्व सदारसंतोषावालि · वान्तःकरणेन वन्ध्याम्रतरुः सफलीचक्रे । तथाहि
एकस्मिन् समये सुरत्राणो वनक्रोडार्थमुद्यान जगाम । तत्रैको महाम्रतरुष्टः । श्री शाहिस्तत्र गन्तुमारयः । तदा केनचित्योक्तं महारान मात्र गंतव्यमयं वन्ध्य वृक्षः ! तदा शाहिना प्रोक्त पे चेतर्हि मूलादुच्छेदयध्वं । तदा संग्राम सौर णिकेनोक्तं, ससामित्रयं. वृक्षो विज्ञपयति यययमागामिकवर्षे न फलिष्यति तदा स्वामिने यद्रोचते तत्कर्तव्यमिति । पुन: शाहिना मोक्तपत्राधि
Aho! Shrutgyanam