________________
सर्वत्र संग्रामसौवर्णिकस्य यशः पस सार । असौ संग्रामसोवर्णिकः षड्दर्श नकरात भूव तथा गु. जरघरा निवासी कश्चिदानन्मदरिद्रो विषः संग्राम सौवर्णिकं दानशौण्डं श्रुत्वा मंडरा र्गमाजगाम, तत्र व्यवहारि समायां स्थिता संग्राम सौषणिकस्य सपिकमियाय दत्ताशीदत्तत्र स्थितः । सौवर्णिकेनोक्तं द्विजराम ! समागतं ? तेनोक्तं क्षीर। निधे स्थोऽस्मि, तेन भवनामांकितं लेखं दत्वा
पितोऽस्मि । व्यवहारिभिरुक्तं देहि लेख वाचयस्वेति च तेनोक्तं-तद्यथा " स्वस्ति प्राचीदिगन्तामचुरमणिगगै भूषितः क्षीरसिन्धुः क्षोण्यां संग्रमरामं सुख यति सततं वाग्मिराशीयुताभिः । लक्ष्मीरस्मत्तनूजा प्रवरगुणयुता रूपनारायणस्त्वं, कीवासक्तिभावाअणमिव भवता मन्यते किंव दामन ॥ २॥ इति श्रुत्वा संग्राम सौवर्णिकः सर्वांगा भरणयुत लक्षदानं ददौ । ततो विप्र इतस्ततो वि. लोकितुं लग्नः। तदा व्यवहारि भिरुक्तं किं बिलो कयसि ? तेनोक्तमाजन्ममित्रं दारिद्रय विलोकयामि, हामित्र क मतोसीति कृत्वाञ्चकार । पुनरुक्तं हुं ज्ञातं
Aho ! Shrutgyanam