________________
१ आदिपर्व - १ सर्गः ]
बालभारतम् ।
सूर्यात्मजामिलितजहु सुता सहस्रभ्रान्त्या सहर्षवरसप्तमहर्षिदृष्टाः ।
वेलन्ति धूप नधूमघटाभिराभि
रुद्भासिता नभसि वाततताः पताकाः ॥ ७३ ॥
आसन्नदर्शननरेन्द्रसुताननेन्दु
प्रोज्जागरस्य नृपसंमदसागरस्य ।
वेलातरङ्गरवराशिरिवान्तरिक्ष
कुक्षिंभरिः करटिगर्जिततूर्यनादः ॥ ७४ ॥
अस्मत्पतेः सितरुचेरपि चारुरूपमाहुर्विदों द्रुपदराजसुतोमुखेन्दुम् । इत्येत्य पुष्पगृहपुष्पमिषेण तारा
स्तद्वीक्ष्य जग्मुरलिभिर्मलिनाननत्वम् ॥ ७९ ॥ इत्युन्मदः कृतगिरो धृतविप्रवेषा
स्ते शिश्रियुर्द्विज समाजविराजितं यम् । मञ्चः स पञ्चभिरमीभिररातिजातिदर्पद्विपप्रलयपञ्चमुखश्चकासे ॥ ७६ ॥ दास्यान्पृथातनुभुवे द्रुपदः कुमारी
ज्ञातुं च तं धनुरचीकरदत्युदारम् । वैहायसाख्यकृतयन्त्रगतं च लक्ष्यं
पुत्रीविवाहपणमत्र कृती ततान ॥ ७७ ॥ आबिभ्रती कुसुमकार्मुक कार्मुकाभं
पाणी स्वयंवरणमाल्यमथो कुमारी ।
शृङ्गारसागरतरङ्गकरङ्गदम्बु
बिन्दूपमा भ्रमरराशिरवाप रङ्गम् ॥ ७८ ॥ मुक्तावलीमय किरीटमरीचिवारगुच्छानुकारविमलातपवारणश्रीः ।
१. 'घट' क ख २. 'आनन' क.
·
-
Aho ! Shrutgyanam
१९