________________
६०
काव्यमाला ।
लीलाविलासचलनिर्मलकर्णिकाग्रजाग्रद्विभानिभचलाचलचामरोमिंः ॥ ७९ ॥
पाणिद्वयीकलितनिर्मलमुग्धपुष्प
मालाकृतप्रतिकृतिप्रतिमल्लहारा ।
अग्रेसरस्मरधनुर्गुणनादमञ्जु
शिञ्जानकंकणकलापकनूपुरालिः ॥ ८० ॥
क्षीराम्बुराशिविहरलहरीनिभासु संभ्रान्तभूमिविभुवृन्ददृगन्तभासु ।
लक्ष्मीरिव स्वयमराजत राजपुत्री
कस्मैचन प्रगुणिता पुरुषोत्तमाय ॥ ८१ ॥
भूमीभृतः श्रितमुदो मदिरेक्षणाया
वीक्षणादपि तदा मदमत्तचित्ताः ।
स्मेरस्मरस्मयविकारविसंस्थूलानि
चक्रुश्चिराय विविधानि विचेष्टितानि ॥ ८२ ॥
लीलापरः कररुहाग्रपरम्पराभिः
केशानमार्जयदनङ्गकृताभिषङ्गः ।
भारं न मे सृजति तन्वि शिरः स्थितापि
संज्ञामिमां विरचयन्निव कोऽपि भूपः ॥ ८३ ॥
कश्चिद्व्यलोकत विलासविसंस्थुलात्मा स्वं पाणिकंकणमणौ वदनारविन्दम् ।
(त्रिभिर्विशेषकम् )
१. 'बाल' क.
द्रष्टुं ललाटफलके ध्रुवमेतदीय
लाभाक्षराणि विधिना विनिवेशितानि ॥ ८४ ॥
एतामनङ्गनृपजङ्गमराजधानी
दृष्ट्वा विलासनलिने नयनं न्ययुङ्क |
Aho ! Shrutgyanam