________________
१आदिपर्व-६सर्गः] बालभारतम् ।
द्रोणाज्ञयाथ विदितां मुदितोऽस्त्रविद्यां
विद्योतमानविनयस्तनयः पृथायाः । भूपेषु विस्मयरसप्रसरेण चित्र
रूपेष्वदीदृशदनीदृशविक्रमश्रीः ॥ ८ ॥ धीरैर्गुणध्वनिभिरर्जुनकार्मुकस्य
त्रस्तस्तदा दिनपतेर्बुवमष्टमोऽश्वः। तन्मुक्तमार्गणगणप्रभवैरदायि _भ्रान्तिस्तदैव दिवि गन्धवहेभ्यः ॥ ९ ॥ आसीत्तदार्जुनधनुर्गुणमुक्तबाण__पक्षोद्भवो नभसि कोऽपि भृशं स वायुः । उन्मूलितारिकुलमानमहीरुहेण
येनाघटि क्षितिभृतामपि मौलिकम्पः ॥ १० ॥ आसीद्गुरुर्गिरिरिवाणुरिवातिसूक्ष्मो
दृश्यस्तडिल्लव इव द्रुतमप्यदृश्यः । सोऽभ्युत्पपात पतगेन्द्र इवान्तरिक्ष
सारस्वतौघ इव भूमितलं विवेश ॥ ११ ॥ नीरं यशो निजमिव स्वमिव प्रताप___ मग्निं स्वकीयमिव गौरवमद्रिजालम् । तन्वन्निति क्षितिपभूर्विभवद्विभावो
दिव्यास्त्रदर्शनरसः स तदा मुदेऽभूत् ॥ १२ ॥ सर्वास्त्रकौशलकलाकलितेऽथ तस्मि
नित्थं स्थिते भुजभुजिष्यभुजंगराजे ।। लोकस्तदाननविलोकरसस्तदाभू
हृद्धश्चमत्कृतिगुणैरिव निश्चलाङ्गः ॥ १३ ॥ दासीकृतक्षयपयोधितरङ्गभङ्गः
किंकारिताद्रिभरभैरववज्रपातः । १. 'मुनितः' ग. २. सरस्वतीप्रवाहः.
Aho! Shrutgyanam: