________________
१ आदिपर्व - ३ सर्गः ]
बालभारतम् ।
गुरुरोदसीवनचरिष्णुयद्यशो व्यपदेश केसरि किशोर के लिभिः । किमिव ब्रुवे विधुमृगो यदत्रसद्यदलक्ष्य एव सुरदन्तिनो मदः ॥ ११३ ॥ उदयोग्रपातमृदुदण्डताडनासुभगैव यस्य परिणामपावनी ।
कृतदुर्नयेऽजनि जने जनेशितुः पितुरङ्गजन्मनि यथा मुधा क्रुधा ॥ ११४ ॥ प्रभविष्यदस्य भुवि दुःसहं महः प्रविषोढुमभ्यसनतत्पराविव । अविशत्खरांशुमसुरारिरादितस्त्रिपुरारिरादित हुताशनं दृशा ॥ ११९ ॥ अथ तत्र पल्लवयति द्युकामिनी कुचयोर्विलासरसकुम्भयोः करौ । अभवद्विभिन्नरिपुवैभवो विभुर्भुवनस्य भीम इति भीमविक्रमः ॥ ११६ ॥ प्रियया तिरोहिततमोविकारया रुचिमान्तराज सुकुमारिकाख्यया । घनतारकाञ्चनमनोज्ञयेव यः स्फुटलक्षणः क्षणदयेव चन्द्रमाः ॥ ११७ ॥ असिदण्डविस्फुरितरोषपौरुषद्वयपेषयन्त्रवशतो द्विषद्यशः ।
२७
कणशश्चकार युधि यः पराहतद्विपकुम्भमुक्तनवमौक्तिकच्छलात् ॥ ११८ ॥ द्रुहिणोऽपि भालफलके तनूभृतामपि पूर्वजन्मसुकृतैरुपार्जिताम् । अलिखद्यदीयपदपद्मसेवया यदि राज्यलब्धिलिपिमन्यथा भयात् ॥ ११९ ॥ युधि जीवितव्यपवनं विरोधिनां नवकीर्तिदुग्धमपि पातुमुद्यतः । शमयन्प्रतापगृहरत्नमग्रतो भुजगो यदीयतरवारिराबभौ ॥ १२० ॥ अवलोक्य यं विधिवशाद्धनुर्धरं स्वपनेषु नैद्ररसनिर्भरो रिपुः । सहसोत्थितः सदनभित्तिचित्रितस्मरवीक्षणां न कुरुते स्म किं भिया ॥ १२१ ॥ श्रियमत्यजच्चलतरां नयेन यां परमन्दिरे सुतमसूत सा यशः । इति यः शृणोति नहि तस्य संकथामपि सत्यमेतदुचितं महात्मनाम् १२२ महसः सपत्नमथ तीव्रतेजसं परिभिद्य तत्र परमं पदं गते । व्यधितः प्रतीपनृपतिद्रुमानलः पृथिवीं प्रतीपनृपतिः पतिव्रताम् ॥ १२३ ॥ गुणरुद्धया विबुधसिन्धुशुद्धया सुरसद्मकेतुरिव यः पताकया । सुमदाया प्रमदया प्रमोदभृद्विरराज राजशत सेवितक्रमः ॥ १२४ ॥ प्रतिनृपतियशोजलानि क्लृप्तप्रसृतिरपादनपायमस्य खङ्गः । इति समितिहतेभकुम्भमुक्ताततिरधित च्युतविन्दुवृन्दशोभाम् ॥ १२९ ॥ १. 'अविशत्खरांशुमखरांशुरंशुकैः' क. २. 'पुरोहत' क. ३. गृहरत्नं दीप:.
Aho ! Shrutgyanam