________________
काव्यमाला।
रणारम्भस्तम्भायितभुजनमत्कार्मुकलता
लसद्वाणश्रेणीहतिविहितगीर्वाणनिवहैः । स्फुरत्कोपाटोपं दनुतनुजपक्षक्षयकृता
कृता सेना येनामरपरिवृढस्यापि विपुला ॥ १२६ ॥ लाटश्चाटुविधिं व्यधत्त मगधो मौग्ध्यानि बुद्धेर्दधा
वङ्गान्यङ्गनृपोऽमुचत्कृशलसदेहो विदेहोऽजनि । वङ्गः संगरभङ्गुरः समभवत्कश्मीरवीरो रस__ स्मेरं न स्मरमस्मरद्विसमरक्रोधेऽत्र धात्रीधवे ॥ १२७ ॥ देवेन्द्रोपवनैकसीनि पवनैौलिं दधाने मुदा
मन्ये कल्पतरौ मधुव्रतरवैः स्थानप्रदानोद्यते । सानन्दं पैविलक्ष्मपक्ष्मलदृशां वन्दैर्यशो दान
शश्वद्यस्य विभावरीविभुविभाभङ्गीनिभं गीयते ॥ १२८ ॥ खदानैर्दीनेभ्यः प्रकृतिकृतिना येन निकृतं
विनिद्रं दारिद्यं रिपुनृपतिभिमैत्र्यमकरोत् । प्रसत्त्या तेभ्योऽपि प्रसभमथ निष्कासितमथो
गतं स्वस्मिन्नेव प्रलयमिदमाधारविवशम् ॥ १२९ ॥ आकाकर्ण्य पूर्णक्रतुशतजनितं यद्यशो गीयमानं
सानन्दं सुन्दरीभिः कति कति जगति प्रीतिमन्तो न जाताः। ऐश्वर्यभ्रंशभीत्याभजत शतमुखः किं तु दैन्यानि दीनः
स्वैरं वैरोचनोऽभून्मनसि किसलयन्विघ्नमिन्द्रत्वलाभे ॥ १३०॥ लोकायं क्रतुभोजिनां क्रतुशतं तन्वन्पयोजीविनां
विश्वाय द्विषदङ्गनाश्रुसलिलाः स्रोतखिनीः संसृजन् । वीरेन्दुर्जगते समीरणभुजां वाहाभिघातैर्मरु
न्मार्ग च प्रथयन्न कुत्र विदधे दक्षः सुभिक्षोत्सवम् ॥ १३१॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महा__ काव्ये वीराङ्के आदिपर्वण्यादिवंशावतरणे भरतप्रभृतिद्वादशराज
वर्णनो नाम तृतीयः सर्गः । १.'युद्ध' क. २. प्रस्थानदानोद्यते' क. ३.इन्द्रवामदृशाम्. ४.बलिः. ५. सकलयन् ग. ६. 'लोकार्थ' ख-ग.
Aho! Shrutgyanam