________________
४४८
काव्यमाला |
इत्युक्त्या प्रीतिमान्पार्थस्ते पत्न्यौ च सुतं च तम् । आमन्त्र्यार्णवमर्यादां क्ष्मां जिगाय हैयानुगः ॥ ९० ॥ सर्वैर्यज्ञे समेतव्यमित्याज्ञाप्य महीपतीन् । उत्सवी नर्तयन्कीर्ति प्राप पौरंदरिः पुरम् ॥ ९१ ॥ राज्ञाथ रुक्मसर्वाङ्गः कारितः क्रतुमण्डपः । दानद्वेषि निशापेषि नित्यवासरवानिव ॥ १२ ॥ भूदेवनरदेवानां प्रियमेलकतीर्थवत् । हृष्यद्विश्वमनोभावः प्रावर्तत ततः क्रतुः ॥ ९३ ॥ अथ सत्यसुतप्रीतिकृते सत्यवतीसुतः । स्वयं क्रियाचयं चक्रे दिव्यदीक्षाकृतक्षणः ॥ ५४ ॥ विशुद्ध ध्यानदीधित्या महामखशिखित्विषा । दानकाञ्चनकान्त्या च राज्ञो भिन्नं त्रिधा तमः ॥ ५५ ॥ क्रियान्तरेषु देवर्षिसिद्धगन्धर्वकिंनराः । मङ्गलानि जगुस्तत्रानृत्यन्नप्सरसो रसात् ॥ ९६ ॥ धूमधूमच्छलोत्क्षिप्तक्ष्मापपापं हविर्भुजम् । धिन्वन्तो विधिना यज्ञकर्मपारं ययुर्द्विजाः ॥ १७ ॥ अथ कृष्णमुनीन्द्राय दक्षिणां क्षोणिपः क्षितिम् । ददौ दानैकचतुरश्चतुरब्धिसरोजिनीम् ॥ ५८ ॥ कोटी हाटककोटीनां विप्रेभ्यः संप्रदाय सः । द्वैपायनगिरा प्रादुर्वी मुर्वीधनः पुनः ॥ ९९ ॥ क्रीडन्तो मेरुकूटाभैः स्वर्णकूटैर्नृपार्पितैः । महामुदो महदेवा देवा इव तदा बभुः ॥ ६० ॥ अथौचित्य लसत्कृत्यः सत्कृत्य विषयाधिपान् । नृपतिः प्राहिणोत्तेऽपि तद्गुणग्राहिणो ययुः ॥ ६१ ॥ घृतदुग्धनदीमुग्धस्निग्धान्नशिखरित्रजः ।
राज्ञा तेने तदा ब्रह्मसंघभोज्यमहोत्सवः ॥ ६२ ॥
१. 'सहानुगः' ख. २. 'धूमभम' क.
Aho ! Shrutgyanam