________________
४४६
काव्यमाला |
अथार्जुनो ययौ तेजः शुष्यद्वैरियशोजलः । मणीपूरपुरीमर्कः पाशपाणिपुरीमिव ॥ २४ ॥ बलेन बभ्रुवद्वभ्रुवाहनस्तत्पुरीपतिः । सत्पुत्रः पितृभक्त्याग्रमाजगाम ननाम च ॥ २९ ॥ सुतस्य तस्य तेजांसि द्रष्टुमुत्कण्ठितस्ततः । वाचमूचे चमूचेतश्चमत्कारकरों नरः ॥ २६ ॥ न मे विमुक्तसंग्रामस्त्वत्प्रणामः प्रियंकरः । शूद्राणां वयसा ज्यैष्ठयं क्षत्राणामूष्मणा पुनः ॥ २७ ॥ पार्थ प्रिया तदोलूपी भूपीठ भेदयो ( ? ) त्थिता । महाभुजं भुजंगीय (म) मब्रवीद्बभ्रुवाहनम् ॥ २८ ॥ अयं वत्स भवत्सत्वविलोकनकुतूहली । त्वत्पिता तापितारातिरातिथ्यं मृधमीहते ॥ २९ ॥ निशम्येदं तदारुह्य मुह्यत्कृत्यपथो रथम् । चापमारोपयत्साकं स्वभ्रुवा बभ्रुवाहनः ॥ २० ॥ पितृपुत्रावथो विश्व स्वं दर्शयितुमक्षमौ । हियेव चक्रतुः काण्डच्छन्नार्ककिरणं रणम् ॥ ३१ ॥ गत्वा दिवं भुवं स्पृष्ट्वा पातालस्य तैलेऽविशन् । एतयोर्यशसां स्थानं दर्शयन्त इवेषवः ॥ ३२ ॥ अथार्जुनिः पृथासूनुर्हतसारथितो रथात् । उत्ततार गिरेः शृङ्गादिव क्रुद्धो मृगाधिपः ॥ ३३ ॥ अपतन्मणिपूरेन्द्रमार्गणैरैन्द्रिमार्गणाः । छिन्नाः शिखित्विषो धाराधरधाराभरैरिव ॥ ३४ ॥
स्वनन्दनमृघास्कन्दसानन्दहृदयस्तदा । पृथाभूः प्रथयामास शिथिलं शिथिलं शरान् ॥ ३५ ॥ बभ्रुवाहनबाणेन गाढं हृदि हतोऽर्जुनः ।
आकुलः कुलिशाग्रेण कुलशैल इवापतत् ॥ ३६ ॥
१. 'तत्पुत्रः ' ख २. 'हृदयो' ख; 'मिदयो' ख- शोधितः ३. 'पथे' क. ४. 'विश्वैः '
क; 'विश्वे' ख. ५. 'तलं' ख. ६. 'हृत' क. ७. 'घराधारा' क.
Aho ! Shrutgyanam.