________________
१४अश्वमेधपर्व-१सर्गः]
बालभारतम् ।
द्रौण्यस्वदग्धं कालेऽस्मिन्नसूत सुतमुत्तरा । प्रतानिनीव दुर्वातजलका निष्कलं फलम् ॥ १२ ॥ ततः कुन्तीसुभद्रादि क्रन्दाहृदयो हरिः । तं दृष्टयाजीवयदृष्टया सद्यो भेकमिवाम्बुदः ॥ १३ ॥ यतो जातः परिक्षीणो कुरूणामयमन्वये । परीक्षिदिति नामानमेनमूचे तदच्युतः ॥ १४ ॥ अथ व्यासाज्ञया राज्ञा यज्ञाय बहुकौतुकः।। संभारस्फाररत्नाढ्यः प्रावय॑त महाधनः ॥ १५ ॥ कृष्णसारमथोत्सृज्य हैरिमर्जुनरक्षितम् । विधिना चैत्रशुक्लान्ते दीक्षितः क्षितिपोऽभवत् ॥ १६ ॥ कोऽपि हन्त न हन्तव्य इति राजाज्ञयार्जुनः । क्षत्राणि नमयन्नेव तृणानीव समीरणः ॥ १७ ॥ प्राग्ज्योतिषपति जित्वा वज्रदत्तं त्रिभिर्दिनैः । सिन्धुदेशं ययौ युद्धचतुरस्तुरगानुगः ॥ १८ ॥ (युग्मम्) अथाङ्के बिभ्रती बालं मरालमिव बाष्पदृक् । अवश्यायलवाकीर्णसरोजेव सरोजिनी ॥ १९ ॥ मृधोग्रसैन्धवक्रोधधूमध्वजपयोधरम् । एत्यार्जुनं दयालीनं दीनाम्यधित दुःशला ॥ २० ॥ (युग्मम्) भ्रातर्भगाभिधानेन भवाभोग इवाङ्गिनाम् । अभावम॑सृजत्पुत्रस्त्वन्नाम्नैव श्रुतेन मे ॥ २१ ॥ पौत्रो जयद्रथस्यायं शिशुः स्वस्त्रे(स्त्री)यजस्तव । गुरुभवान्भवत्वस्य राज्यश्रीपाणिपीडने ॥ २२ ॥ खस्ने(स्त्री)यस्यैवमश्रेयः श्रुत्वा निन्दन्निजोद्यमम् ।
बालं भूपालयन्नैन्द्रिर्बान्धवीं तामबोधयत् ॥ २३ ॥ १. 'झलक्का' ख. 'जलोल्का' इति ख-पुस्तके टिप्पणीगतः. २. 'परिक्षि' क. ३. 'हरिरर्जु' क. .४. 'अथाङ्गे' ख. ५. 'भी' क. ६. 'मसृजत्' क. ७. 'सुतः' ख. ८. 'अमोघमम्' क.
Aho! Shrutgyanam