________________
४२६
काव्यमाला |
भग्नोऽसि राज्यकष्ठेऽपि यदि कातरहृत्तया । तत्तपः कष्टदृष्टः सन्विमनाः किं करिष्यसि ॥ २४ ॥ अयाचितजलाहारा वल्कभाजो जटाजुषः । किं नीडशिरसो वृक्षा भवं घ्नन्ति विना मनः ॥ २५ ॥ क्षिताः क्ष्मारक्षिणः पूर्वे स त्वं श्रय तपोऽधुना । वयं ज्येष्ठानुगा भूप भूहत्या पततु त्वयि ॥ २६ ॥ इति संहृतवाक्येऽस्मिन्नूचतुश्चतुरौ गिरम् । यमौ जलदगजन्तोद्रे कि के किरवच्छविम् ॥ २७ ॥ इष्टदीन सुपात्रादिभुक्तशेषभुजां विभो । गृहिणां स्पृहणीयैव गतिर्यतिवरैरपि ॥ २८ ॥ तपोभिर्यतयः कष्ठैराजन्वाञ्छन्ति विष्णुताम् । गृहं तु गृहिणामेत्य विष्णुर्यज्ञांशमिच्छति ॥ २९ ॥ नयी विश्वयतिस्तोम पुण्यषष्ठांशभाग्नृपः । यतिः खपुण्यभाग्विद्धि कः कृतिन्सुकृती तयोः ॥ ३० ॥ तत्पालय महीपाल महीमेनां मनोयतिः । तुल्यं जनकवद्भुङ्क्ष्व फलं राज्ययतित्वयोः ॥ ३१ ॥ दशनद्युतिहारेण हारिणीमथ भारतीम् ।
रसनाञ्च (च) लदोलायां दोलयामास पार्षती ॥ ३२ ॥ भिन्नारयो भवद्वत्रप्रसादोत्काः सहोदराः । नानन्द्याश्वेत्प्रभो तत्ते कृतघ्नस्य व्रतेन किम् ॥ ३३ ॥ क्षालनं वज्रलेपेऽपि म्लेच्छेऽपि स्यात्पवित्रता । न घटेत कृतघ्ने तु कापि पापप्रतिक्रिया ॥ ३४ ॥ सुकृतेन कृतज्ञानामधः कुर्याद्दिवं धरा | दुष्कृतेन कृतघ्नानां नोल्लसन्ती प्रियेत चेत् ॥ ३५ ॥ तदालिङ्गनहृद्योक्तिराज्यभागैः कृतज्ञ ते ।
धन्याः सहेलं खेलन्तु सोदराः सफलश्रमाः || ३६ ॥ १. 'पूर्व सर्वे' ख.
Aho ! Shrutgyanam