________________
काव्यमाला |
सौतिकपर्व |
प्रथमः सर्गः ।
इतश्च व्योममानेन वर्धमाने वटे स्थिताः । निशि द्रौण्यादयो निद्रामद्रौणी पुनरापतुः ॥ १ ॥ अनिद्राणः स्वयं द्रौणिर्द्रागिरिद्रोहचिन्तया । चिरं बभ्राम कान्तारचक्रे कौम्भिकचक्रवत् ॥ २ ॥ एष वृक्षशिखा सुप्तं घूकेनैकेन केनचित् । निगृह्यमाणं साक्रन्दं काकलोकमलोकत ॥ ३ ॥ समिति द्विषतो जानन्दुर्जयानेकको बहून् । अथायं तद्वधोपायं तद्वदेव व्यचिन्तयत् ॥ ४ ॥ रयाञ्जागरयित्वा तु सोऽयं हार्दिक्यमातुलौ । सौप्तिकेन द्विषः सुप्तान्हन्मीत्यवददुन्मदः ॥ १ ॥ कृपोऽप्यूचे द्विषः सुप्तान्गुप्तान्न कवचायुधैः । निघ्नन्निर्विघ्न एव स्यान्नरकस्यातिथिर्नरः ॥ ६ ॥ तत्क्षत्रधर्ममाश्रित्य कर्मसाक्षिणि साक्षिणि । अरातीन्पातयिष्यामो यास्यामो वैरपारताम् ॥ ७ ॥ श्रमविद्रावणीं निद्रामेव सेवामहेऽधुना । आपृच्छय धृतराष्ट्रादीन्यामः प्रातररातिपान् ॥ ८ ॥ कृत्येषु हि स्फुरद्वृद्धाङ्कुशः कुशलवान्पुमान् । इह वैधर्म्यदृष्टान्तः क्षितिकान्तः सुयोधनः ॥ ९ ॥ अथ क्रोधप्रबोधातिव्यक्तरक्तविलोचनः । निश्वसन्विश्वरौद्रोक्तिरूचे शारद्वतीसुतः ॥ १० ॥ भीष्म भूरिश्रवस्तात कर्णभूपानधर्मतः । तेषां हतवतां हन्त हतौ को धर्ममीक्षते ॥ ११ ॥ स्मरतः समरोत्सङ्गे तालघातमधर्मतः ।
मम श्रमश्च निद्रा च कुतोऽस्तु भवतोरिव ॥ १२ ॥
१. 'थ' ख-ग. २. 'तिषु' ख ग ३. 'तथा तात' ख-ग.
४०२
Aho ! Shrutgyanam