________________
९शल्यपर्व-१सर्गः] बालभारतम् ।
__ ३९५ अभ्युत्थानमथो तेनुः कृष्णकुन्तीसुतादयः । चकोरा इव चन्द्रस्य रेवतीहृदयेशितुः ॥ १०१ ॥ स्यमन्तपञ्चके युद्धं सिद्धक्षेत्रे विभाति मे । इति दुर्योधनेनोक्ते सर्वे सत्यसुतादयः ॥ १०२॥ दक्षिणेन सरस्वत्यास्तीर्थे शयननामनि । गत्वा सीरिणमावृत्य रणं द्रष्टुमुपाविशत् ॥ १०३ ॥ (युग्मम्) आपत्य विरथावेव भीमदुर्योधनाविह । अतिष्ठतां गदापाणी मिथोर्जिततर्जितौ ॥ १०४ ॥ सुरसिद्धर्षिगन्धर्वैः कुतुकाद्रुतमागतैः । तौ दृश्यमानौ समरे समानौ चेलतुस्ततः ॥ १०५ ॥ उद्गारैरिव पीतारितेजसोर्गदयोमिथः।। तौ गंदाघातकीलाभिर्मासुरावभिजग्मतुः ॥ १०६ ॥ तर्जने वर्जने स्थाने चलने वलने भ्रमौ । तौ जातौ चित्रचारीभिः स्वारीनयनोत्सवौ ॥ १०७ ॥ वामदक्षिणगोमूत्रप्रभृतीन्मण्डलक्रमान् । तयोः क्रमोद्धतो रेणुरेवाचख्यौ दिवौकसाम् ॥ १०८ ॥ दुर्योधनेन गदया भीमः पार्थेऽतिताडितः। शक्रेणाशनिना ताय इव नैव व्यकम्पत ॥ १०९ ॥ भ्रामयित्वा गदां वेगादेष दर्शितदिग्भ्रमाम् । उच्चैर्व्यमुञ्चत्सामीरिस्त्वत्सुताय द्रुतोत्प्लुतः ॥ ११० ॥ त्वत्सूनुर्वञ्चयित्वैनां तं मूर्ध्नि गदयार्दयत् । दन्तिदन्ताहतशिरा नायं गिरिरिवाचलत् ॥ १११ ॥ गदा भीमेन मुक्ताथ क्षितिनाथेन वञ्चिता । पपात कम्पितक्षोणिम्यदब्धिकुलाचला ॥ ११२ ॥
१. 'अथाभ्युत्थानमातेनु: ख-ग. २. 'महाघात' ख-ग. ३. 'तक्ष्ण' क. ४. 'भ्रमिम्' ख-ग. ५. 'क्षोणिभ्राम्यदद्रि' ख-ग.
Aho! Shrutgyanam