________________
३९४
काव्यमाला ।
पार्थेभ्यः शुचिवेध्यापि न देयोवींति शुद्धवाक् ।
।
कृत्स्नां दत्त्वाद्य तां भग्नप्रतिज्ञः किं न लज्जसे ॥ ८८ ॥ तदुत्तिष्ठ मृधेनास्तु तव वा मम वा मही । मा भूद्विजयसंदेहो मयि त्वयि च जीवति ॥ ८९ ॥ अथाह कौरवः क्रुद्धः सर्वानप्येष हन्मि वः । एकैकेन पृथग्युद्धं विधाय गदया रयात् ॥ ९० ॥ तमथाह तपः सूनुस्तुष्टोऽहं तव शौर्यतः । इष्टेनास्त्रेण जित्वैकमप्यस्मासु भुवं भज ॥ ९९ ॥ अथाभ्यधत्त गान्धारीसूनुर्योऽङ्गीकरोति माम् । गदया स मया सार्धं समरेऽस्तु समीहितः ॥ ९२ ॥ इत्युक्त्वा स गदापाणिर्नदादुस्थितवानयम् । शोणाक्षः परिभुक्तश्रीर्जनार्दन इवार्णवात् ॥ ९३ ॥ सौभद्र इव युष्माभिर्नास्माभिस्त्वं निहन्यसे । इत्युक्त्वास्मै शिरस्त्राणं ददौ वर्म च धर्मजः ॥ ९४ ॥ येन ते रोचते युद्धमाह्वयस्व तमित्यथ । सत्याङ्गजे गदत्याह दैत्याहतिबुधः क्रुधा ॥ ९९ ॥ पुनर्द्यूतमिदं मूढ किमारब्धमिह त्वया । अयमाहूयते चेत्त्वां तन्महाभाग का गतिः ॥ ९६ ॥ त्रयोदश समाः पुंसि गदाभ्यासमयोमये । अयं चक्रे कृती तेन भीमोऽप्येनं जयेन वा ॥ ९७ ॥ अथोत्थायावदद्भीमो मैवं वद गदाधर ।
हराम्येष द्विषः प्राणान्क्षणेन गदयानया ॥ ९८ ॥ अथाहृयत तं गर्वी गर्जन्दुर्योधनो युधि । सोऽप्यधावत धीरेण ध्वनिना दारयन्दिशः ॥ ९९ ॥ तदा सरस्वतीतीरतीर्थचारी हलायुधः ।
तौ शिष्यौ नारदाद्बुध्वा युद्धस्थौ द्रष्टुमागमत् ॥ १०० ॥
१. 'अथ षार्मिस्तमाचष्ट तु' ख-ग. २. 'इत्युक्त्वाशु' ख-ग.
Aho ! Shrutgyanam