SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ (कर्णपर्व-१सर्गः] बालभारतम् । _ ३८१ उत्तुङ्गमातङ्गतुरंगमुख्यप्राणिव्रजप्राणनिरासरौद्रः ।। विना त्वयोच्चैः शरभेण केन प्रस्खल्यतां सिंह इवैष धावन् ॥ ११ ॥ इत्युक्तिपारे वृषभल्लिभिन्नं निशम्य भीमाच्छिबिरप्रयातम् । युधिष्ठिरं द्रष्टुमगादगाधबाधः क्रुद्धान्धः सहरिः किरीटी ॥ ६२ ॥ मदतिकोपेन निपात्य कर्णमिमौ समेताविति जातबुद्धिः। . निरीक्ष्य तौ क्षोणिपतिः क्षतौघक्षीणोऽपि हर्षी शयनादुदस्थात् ॥६३॥ नत्वा निषण्णौ तदनु क्षतौघवीक्ष्याविषण्णौ नृपतिर्मुदा तौ। पप्रच्छ दिट्याद्य स पिष्टसैन्यः कथं हतः संयति रामशिष्यः ॥ ६४॥ पार्थस्ततः माह विभो कृपीभूजयश्रिया विनितकर्णमृत्युः । भीमे भरं न्यस्य निरीक्षितुं त्वामेतोऽधुना हन्मि तवाज्ञया तम् ॥६५॥ क्रुद्धोऽथ धार्मिस्तमुवाच कुन्त्याः क्षत्राधम त्वं जवरं किमागाः। धिमां त्वयि त्रासिनि येन दः त्रयोदशाब्दीमसुहृज्जयाशा ॥ ६६ ॥ एकोऽद्य बन्धून्परिहृत्य कर्णात्रस्तोऽसि लुब्धादिव कृष्णसारः । ओजस्विनः कस्यचिदर्पयेदं गाण्डीवमस्मानवति द्विषो यः ॥ १७ ॥ इत्युक्तिभिः कोपकटाक्षमक्षि खड्ने क्षिपन्तं हरिरैन्द्रिमूचे । गाण्डीवमन्यस्य समर्पयेति वक्तुर्वधेऽसि प्रथितप्रतिज्ञः ॥ ६८ ॥ ततः प्रतिज्ञाघटनाय शोणां सास्त्रामनौचित्यविवेचनेन । आकर्ष खड्गादृशमाशु निन्दा गुरोरशस्त्रं वधमादिशन्ति ॥ ६९ ॥ इदं निशम्याह महेन्द्रसूनुर्युधिष्ठिरं धृष्टतरैर्वचोभिः । भयातिपूर्णः परमप्रमादी त्वमेव पृथ्व्या मघवान्प्रतीतः ॥ ७० ॥ इतीरितोक्ति हेतकृष्टखड्गं तमाह कृष्णस्त्यज मूढ शस्त्रम् । त्वं ज्येष्ठनिन्दामुशयान्मुमूर्षुः स्तवं कुरु स्वस्य सतां स मृत्युः ॥७१॥ इदं विदित्वाह नरश्चरित्रैर्न मागस्त्री पुरुषोऽद्य कश्चित् । कलिप्रकर्षे कलितोदयानां शरीरिणां शश्वदहं धुरीणः ॥ ७२ ॥ अथैष मां निन्दति नौति च स्खमिति क्रुधा रक्तमुखं नरेन्द्रम् । हरि गौ भूप विचारयन्द्रिस्तव स्तवं स्वस्य चकार निन्दाम् ॥ ७३ ॥ १. 'निपीड्य' क. २. 'द्रुत' ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy