________________
३८०
काव्यमाला ।
मुहुर्विरथ्य क्रतुनन्दनादीन्दशायुतीं बाहुभृतां निहत्य | दस्तदा धर्मसुतेन काण्डैश्चक्रेऽशुमानर्क इवार्कजोऽपि ॥ ४९ ॥ क्षीणायुधः क्षिप्तरथोऽथै कृत्तवर्मा क्षताङ्गो हतचक्ररक्षः । वृषक्षुरप्रैर्विधुरो धरित्रीधवोऽथ बोधिच्छदवच्चकम्पे ॥ १० ॥ तीक्ष्णांशुमक्ष्णैव यमं भ्रुवैव जित्वाङ्गभर्तुः पितृपूर्वबन्धू | कोपावनिः पावनिराशुगैर्यत्तदाजयत्तं किमु चित्रमत्र ॥ ११ ॥ नन्दोपनन्दौ कवची सुपर्वा पाशी धनुग्रहमहाभुजौ च । निर्द्वन्द्वदीर्वात्मकसंनिषङ्गिक्राथा जरासंध इति प्रतीताः ॥ १२ ॥ • सुतास्तव द्वादश जघ्निरेऽमी राजन्नथाजौ पवनात्मजेन । सूर्या इव द्वादश तत्प्रतापास्ततः कुरूणामदिशन्युगान्तम् ॥ ५३ ॥ (युग्मम्)
तत्कार्मुकद्वादशतुर्यघोषनाद्यन्तदीप्तः पवनस्य सूनुः । रेजे यशोनाट्यनटो हतेभकुम्भोत्थमुक्तातिमुष्टिपुष्पः ॥ १४ ॥ मुक्ताबलैर्मारुतिदारितानां कुम्भस्थलोत्थैः करिणामपाति । दिवं गतानों कषणेन तेषां द्युलोकवृक्षेभ्य इव प्रसूनैः ॥ १९ ॥ परस्परोत्तालनृपालमालाकलम्ब जालैर्बलयोर्द्वयी सा । अकम्पतान्योन्यविलोलचक्षुः कटाक्षपातैर्युगलीव यूनोः ॥ ९६ ॥ जनौघसंहारचिराद्विरागभृता तपस्वीभवता यमेन ।
ज्येष्ठेन दत्तं स्वमिवाधिकारमादात्तदार्किः परसंप्रहारैः ॥ १७ ॥ हत्वा हयानां च विषाणिनां च सप्तायुतीं तत्तदसृक्पयोधीन् । चन्द्रैरिवाभूषयदेष लूनैर्द्राग्व्याघ्रदत्तादिनरेन्द्रवः ॥ ५८ ॥ दिव्यास्त्रभृद्रौणिजयावदातं दिव्यास्त्रवर्त्मक्षपितत्रिगर्तम् । किरीटिनं कर्णरॅणावलोकचमत्कृतः स्माह तदा मुकुन्दः ॥ ९९ ॥ विदारयन्वीरभुजोर्मिमाला दोर्भ्यां तरन्संगर सागरेऽस्मिन् । कर्णोऽथ पश्यार्जुन पश्यति त्वां मुहुः परं पारमिवारुणाक्षः ॥ ६० ॥
१. 'नदञ्शरैर्धर्म' ख-ग. २. 'हैमै' ख ग ३. 'sपकृत्त' क ख ४. कर्णस्य सूर्यः पिता, अत एव यमो ज्येष्ठ भ्राता. ५. 'कलम्बचक्रचम' ख-ग. ६. 'प्राह' ख-ग.
Aho ! Shrutgyanam