________________
३६४
काव्यमाला |
भ्रातृस्नेहात्कृतान्तस्य दंष्ट्राविव शितीकृतैः । शरैः सेनां जयाशां च पार्थानां चिच्छिदेऽर्कजः ॥ ५३ ॥ रत्नचित्रमहाचापः सेन्द्रचाप इवाचलः । कृष्णेरितो महाकायस्ततस्तं भैमिराद्रवत् ॥ १४ ॥ ज्वालाभिर्जाठरोदग्रसप्तार्चिर्जातजन्मभिः । दृड्डासाकर्णवक्रेभ्यो निर्यन्तीभिर्भयंकरः ॥ १५ ॥ स्फारस्फुलिङ्गभृत्पिङ्गश्मश्रुभ्रूमूर्धजोच्चयः । दावानलप्रदीप्ताग्रशृङ्गशैल इवोच्चकैः ॥ १६ ॥ मूर्त्यैव संहरन्भी रूञ्शूरान्दृष्टचैव पातयन् । क्ष्वेडयैव क्षिपन्वीरान्स कर्णे सायकैः प्यधात् ॥ १७ ॥
(त्रिभिर्विशेषकम् )
ततः प्रतोलितुल्यास्यस्तुङ्गदीर्घो निशाचरः । कर्णमन्तरयामास प्राकारवदेलम्बुषः ॥ ५८ ॥ ततो घटोत्कचः प्रेक्ष्य जटासुरसुतं पुरः । चतुर्हस्तशतीमात्ररथस्थस्तमयोधयत् ॥ १९ ॥ स्फूर्जजौ महाकायौ दविग्रावदुवृष्टिभिः । मायिनौ तावयुध्येतां प्रेङ्खत्यक्षौ नगाविव ॥ ६० ॥ रथाद्रथमथाप्लुत्य भैमिर्दृढमपीडयत् । भुजौ रसारसादीदृग्युद्धबन्धु मैलम्बुषम् ॥ ६१ ॥ पीडितायास्तदङ्गोर्व्याः श्रोत्रेभ्यो मारुतैः सह । तेजोम्बुखगुणैः कील रक्तशब्दैर्विनिर्गतम् ॥ ६२ ॥ भैमिस्तन्मौलिमुन्मूल्य गत्वा दुर्योधनं जगौ । इत्थं कर्णशिरोऽप्याशु दर्शयाम्येष दृश्यताम् ॥ ६३॥ इत्युक्त्वा कर्णमेत्यातित्वरा स्फूत्कारभीषणः । अपूरयच्छरस्तम्भैः स्तम्भैरिव महारवः ॥ ६४ ॥
१. ‘दलंबलः’ ख-ग. २. 'द्वावुप्रमिषुदृष्टिभिः ' ग. ३. 'मलंबपम्' ख; 'मलं बलमू ' ग. ४. ' महारथः ' क-ग.
Aho ! Shrutgyanam