________________
७द्रोणपर्व - ४ सर्गः ]
बालभारतम् ।
धार्मिस्तु भीमबीभत्सुपारिपार्श्वद्वयान्वितः । कौरवेन्द्रबलत्रासनाटकै कनटोऽभवत् ॥ ४१ ॥ मदावलिप्तमालानस्तम्भं संरम्भकुम्भिनः । सात्यकिर्मत्तदन्तीव सोमदत्तमपातयत् ॥ ४२ ॥ संहरन्ती प्रजाः पार्थद्रोणदिव्यास्त्रदीपिताः । सा रात्रिः क्षुद्ररुद्राग्निः कालरात्रिरिवोदभूत् ॥ ४३ ॥ पक्षद्वया शुगरदैः पत्रपूंगकचूर्णिनि । यमस्यास्ये रणे रक्तं ताम्बूलाम्बुवदाबभौ ॥ ४४ ॥ घोरे तमसि वीरेन्द्रा बभुर्दीपैः समीपगैः । कर्णोत्थैरन्तराध्मात्तक्रोधवह्नयङ्करैरिव ॥ ४५ ॥ तमोऽपि विद्धं शूराणां बाणैः शोणितनिर्झराः । दक्षतततीरुद्दीप्तिदीपावलिच्छलात् ॥ ४६ ॥ रणातिरेके वीराणां श्यामाभिर्भल्लिभिस्ततः । क्षणात्तमश्चपेटाभिरिवापात्यन्त दीपकाः ॥ ४७ ॥ दैत्यात्मानं कुरुपतिं देवात्मा धर्मजः स्वयम् । निशाबलिष्ठमपि यज्जिगायाभूत्तदद्भुतम् ॥ ४८ ॥ प्रजाः कवलयन्कर्णो ग्रासस्थं नकुलानुजम् ।
४
कृती मातृवचः स्मृत्वा विप्रं तार्क्ष्य इवामुचत् ॥ ४९ ॥ रथी तटस्थशौर्यश्रीस्पर्शेच्छुः क्रतुजोष्कृत । द्रुमत्सेनादिभूपालकपालैः स्थपुटां भुवम् ॥ १० ॥ आच्छादि द्रोणकर्णाभ्यां क्षितिः क्षितिभुजां मुखैः । लोकान्तरं व्रजद्भिस्तैर्वियुक्ता वारिजैरिव ॥ ९९ ॥ धृष्टद्युम्नादिवीरेन्द्रविद्रावणभवं यशः ।
कर्णे चन्द्रयति म्लानमाननाविरोधिनाम् ॥ १२ ॥
३६३
१. 'पूगैक' ग. २. ' तत्ताम्बूलवदा' ख; 'ताम्बूलाम्बु तदा' क- ग. ३. 'इछलात् ' क.ग. ४. 'चित्र' ख. ५. 'जोषकृत्' क. ६. ' म्लानमानाब्जैश्च' क.
Aho ! Shrutgyanam