________________
काव्यमाला।
क्षिप्ताः खे सप्त भीमेन दीप्ताः सौवलमौलयः । तत्क्ष्वेडाभ्रष्टसप्तर्षिकमण्डलुनिभा बभुः ॥ २९ ॥ दिव्यास्त्रदीप्तिवित्रस्ततमा समरडम्बरः । द्रोणधर्मजयोर्वीरैर्दृष्टः स्पृष्टः कुतूहलात् ॥ ३० ॥ अथ पाण्डुभुवां काण्डैराकुले सकले बले । दीनवाचि नृपेऽवोचन्मुञ्चन्नुच्चैरिषून्वृषा ॥ ३१ ॥ मा भैषीरेष विद्वेषिपेषे भारोऽस्ति भूप मे । अद्य ते रोचये राज्यं मोचये नरतां नरात् ॥ ३२ ॥ इदं कर्णे वदत्यूचे कृपः किं गोग्रहादिषु । न सूतसुत दृष्टोऽसि शक्त्या युध्यस्व गर्न मा ॥ ३३ ॥ अथ क्रुद्धोऽभ्यधात्कर्णः कृपाचार्य कृपाणवान् । वैदस्यदो यदि पुनस्तच्छेद्या रसनामुना ॥ ३४ ॥ ततः स्फीतोऽग्रहग्द्रौणिर्मातुलाक्षेपकोर्पतः । रे रे किं वदसीत्युक्त्वा कीर्णासिः कर्णमाद्रवत् ॥ ३५ ॥ कर्णोऽप्यम्युद्ययौ सासी दासीकृतयमाविमौ । मध्यमेत्य कृपाचार्यनृपाभ्यां शमितौ द्रुतम् ॥ ३६ ॥ कालैरिवाथ निघ्नद्भिः कर्णद्रौणिसुयोधनैः।। आसन्परेषु मर्तव्यम्रियमाणमृतोक्तयः ॥ ३७ ।। मौर्वी चार्जुनचापस्य सेना च कुरुभूपतेः । प्रबद्धमुष्टिांगेन कर्णमूलमुपाविशत् ॥ ३८ ॥ रथे मनोरथे वाथ भग्ने फाल्गुनमार्गणैः । गन्ता तपस्वितां कर्णः कृपाचार्यमुपाश्रयत् ॥ ३९ ॥ द्रौणिध्वस्तद्रुपदजवजासृझिरोद्गमैः ।
तमःक्रव्यात्कुलं दूरकृष्टजिह्वमिवैश्यत ॥ ४० ॥ १. "मिवा' ख. २. 'वृषा कर्णे महेन्द्रे ना' इति नान्ते मेदिनिः. 'वृषः' क-ख-ग, ३. 'वदस्येवं' क. ४. 'च्छिन्द्यां रसनामिमाम्' ख. ५. 'पुन: ग. ६. 'कोपनः' ख-ग. ७. 'भाषयसी' क.
Aho! Shrutgyanam