________________
३४८
काव्यमाला |
काण्डखण्डित विद्वेषिरक्तसिक्तेन वर्त्मना । रथेन रंहसाचालीदुद्भूतरजसा मुखम् ॥ ८९ ॥ द्रोणसात्यकयोः काण्डमण्डपच्छन्नचण्डरुक् । रणोऽभूदस्त्रसंघट्टस्फुलिङ्गास्ततमास्ततः ॥ ९० ॥ गुरो त्वच्छिष्यमत्वेष्टुर्न मे(?) संरोद्धुमर्हसि । इत्युक्तिभाजि शैनेये गुरुरूचे न मुच्यसे ॥ ९१ ॥ इत्युक्तवन्तमुत्काण्डकोदण्डं दुर्जयं गुरुम् । वञ्चयन्रथवेगेन सात्यकिर्व्यूहमाविशत् ॥ ९२ ॥ निकृत्य कृतवर्मादीनप्रमादी विशन्नसौ । चक्रे क्षितिभुजङ्गानां क्षयं तायैरिवाशुगैः ॥ ९३ ॥ पाण्डवाश्चण्डकोदण्डा व्यूहभेदोद्यतास्तदा ।
गुणा इव प्रमादेन वारिताः कृतवर्मणा ॥ ९४ ॥ रणत्पत्रिभृतव्योमा संरम्भात्तान्नदीधितिः । शिनेः सूनुस्तदा वीरनेत्राम्भोजनिमीलनः ॥ ९९ ॥
सिन्धुराज्जलसंधाख्यं मगधेन्द्रमपातयत् ।
संध्याकाल इव क्षिप्रं चण्डांशुं चरमाचलात् ॥ ९६ ॥ ( युग्मम् ) मार्गणा लक्षदानेन प्रीणयन्स पदे पदे ।
नरनारायणौ द्रष्टुं शैनेयोऽचलदुत्सुकः ॥ ९७ ॥ गन्धसिन्धुरगन्धर्ववीरेन्द्रध्वजिनीत्रजान् । यमोऽङ्गुलीभिस्तद्वाणैर्लोलं लोलं मुदागिलत् ॥ ९८ ॥ सुदर्शनादिभूपालमौलीन्पत्रिभिरुत्क्षिपत् ।
व्योम्नः स चक्रे चण्डीशमूर्तेर्मुण्डालिमण्डनम् ॥ ९९ ॥ शैनेयसायकैलूनो दुनो दुःशासनस्तदा ।
द्रोणं प्राप मनस्ताप प्रम्लानाधरपल्लवः ॥ १०० ॥
( युग्मम् )
१. वर्मणा' क. २. 'दधूत' क ख ३. 'च्छिन्न' क. ४. 'माम्' इत्युचितम्. ५. 'विकृत्य' ख. ६. 'वर्मादीन्प्रमादीव' ख ग ७. बाणानू, याचकांच. ८. लक्षसंव्यवसुदानेन, लक्ष्यदानेन च 'लक्ष्य' ग.
Aho ! Shrutgyanam