________________
३४२
काव्यमाला। लोलध्वजान्गजानद्रितनुजानिव सद्रुमान् । वज्रात्मजैरिव तदा शरैरैन्द्रिरपातयत् ॥ १७ ॥ गृह्यतां हन्यतां वैष को नु गृह्णाति हन्ति कः । हा हता वयमेवेति शब्दोऽभूत्तत्र भूभुजाम् ॥ १८ ॥ चक्रदारितभूजन्मा तदीयस्यन्दनस्वनः । व्यदारयत्तदा सिन्धुराजस्य हृदयावनिम् ॥ १९ ॥ निर्माय कृतवर्मादीन्धावतो धूमलानुमान् । चक्रे जवनकाम्बोजवनदाहं धनंजयः ॥ २० ॥ अन्वेत्य गुरुणा मुक्तं ब्राह्मं ब्राह्मण फाल्गुनः । अस्त्रमस्त्रेण जित्वाभूगोजभूपचमूयमः ॥ २१ ॥ जलेशसूनुर्वर्णाशासिन्धुजन्मा श्रुतायुधः । कृष्णौ चक्रे शरैरर्ककरविद्धाम्बुदोपमौ ॥ २२ ॥ स किरीटिशरोत्कृत्तसर्वास्त्रस्यन्दनो बभौ । क्षपाकर इवोष्णांशुकरक्षतकरक्षपः ॥ २३ ॥ अयुध्यमाने या मुक्ता मोक्तारं हन्ति सा गदा । वरुणेन पुरा पित्रा दत्ता तेनाददे तदा ॥ २४ ॥ रे रे कातर रे मूढ मुश्चाध्वानं त्वमत्र किम् । इत्यादिवादिनि हरौ स क्ष्मापस्तां रुषाक्षिपत् ॥ २५ ॥ गदा गोविन्दमालिङ्गय व्यावृत्त्याशु श्रुतायुधम् । जघान खं पति स्त्रीव पराश्लेषोल्लसद्रसा ॥ २६ ॥ वातेऽनुवात्यपि ततः पश्चाद्विसूतकेतुना । हयानां रंहसाचालीजयद्रथरुषा जयः ॥ २७ ॥ दीप्तं सुदक्षिणं क्षोणिकान्तं कम्बोजमोजसा ।
कृताद्भुतरणं कालशरणं प्राहिणोन्नरः ॥ २८॥ १. 'चैष' क-ग. २. 'स्यान्दन' ख. ३. 'धूमकेतुमान्' क. ४. 'यवन' ख. ५. 'किरीटी' क. ६. 'तदा' ख. ७. 'गदा' ख. ८. 'प्रवाते वात्यपि' ख. ५. 'दुर्तित' . ख; 'द्विस्तृत' ग. १०. 'काम्बोज' ख-ग. ११. 'रलंकार' क.
Aho! Shrutgyanam