________________
काव्यमाला।
नमः शिवाय रुद्राय महेशाय कपालिने । ज्ञानिने पशुनाथाय भवाय भवमाथिने ॥ १०७ ॥ कामदायास्तकामाय धर्मदाय मखच्छिदे । सुधाकरकिरीटाय विषग्रीवाय ते नमः ॥ १०८ ॥ एवं देवः स्तुतस्तस्मै महाहिमयविग्रहम् ।
जयिने धनुरस्त्रं च सस्थानकमदीदृशत् ॥ १०९ ॥ आशु पाशुपतमद्भुतमस्त्रं पूर्वलब्धमधिगम्य महेशात् । मन्त्रमाप्य च नयी जयबन्धुं स व्यबुध्यत कृती कृतकृत्यः ॥ ११०॥ ततः प्रातः प्रीतो रिपुनृपतिवीरव्ययमय
प्रतिज्ञापाथोधिं किमपि कलयन्गोष्पदतया । प्रमोदप्रागल्भीभरपरवशं वासवसुतः
प्रतेने पृथ्वीशं सुररिपुमपि स्वप्नकथनात् ।। १११ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारते महाकाव्ये वीराङ्के
द्रोणपर्वणि तृतीयदिवसे अभिमन्युवधो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः। छन्दनिर्दलितारातिकलङ्कच्छेदधीरिव । पाराशर्यशरीरेण तपस्यन्पातु वो हरिः ॥ १ ॥ ततः कृतदिनारम्भकृत्या जम्भारितेजसः । युद्धश्रद्धोल्लसत्काया निरीयुर्दोभृतोऽभितः ॥ २ ॥ नक्तमप्यर्जुनभयादसुप्तैरथ मन्थरैः । सुभटैः शकटव्यूह विकटं विदधद्गुरुः ॥ ३ ॥ दलालिशालितन्मध्ये नरेशकुलकेसरम् ।
चक्रे पमं रथाश्वेभकोटिकल्पितकर्णिकम् ॥ ४ ॥ १. 'मायिने' ग. २. 'छल' ख-ग. ३. 'द्धस' ख-ग. ४. 'विदधे' ख-ग.
Aho! Shrutgyanam