________________
३३६
काव्यमाला । व्यक्तककटरथायुधकेतुर्मृत्युहेतुरिह जेतुमशक्यः । सासुरैरपि सुरैः सुरभर्तुः पौत्र एष कृतयुद्धविशेषः ॥ ५९॥ तद्रथास्त्रकवचप्रचयोऽस्य छिद्यते यदि कथं च न शक्यम् । इत्युदीर्य गुरुरुद्गुणचापः काणिमभ्यचलदर्कसुतेन ॥ ६० ॥ उन्महाः सह महारथसाथै राद्रवन्तममुमैन्द्रितनूजः । कोपपातितकृतान्तकदंष्ट्रानिष्ठुरैर्व्यमुखयद्विशिखौधैः ॥ ६१॥ कोपिनः फणिशिशोरिव तस्योन्मुच्य नेत्रपथमेत्य च पार्श्वम् । स्यन्दनं हृदि कभूः कृपवीरः सारथिं धनुरथाकिरकृन्तत् ॥ ६२ ॥ हेमचर्मकरवालकरोऽयं चूर्णयन्परबलान्यथ काणिः । तिग्मदीधितितमिस्रविराजत्पैक्षयुग्म इव मेरुरचालीत् ॥ ६३ ॥ भस्मयन्भटमहरुहचकं चूर्णयन्करिगिरिप्रकरं च । उत्पपात च पपात च विद्युद्दण्डचण्डचरितः परितोऽसौ ॥ ६४ ॥ उत्पतन्नुपरि नाकिकुलानां न्यपतन्नवनिपालकुलानाम् । नामयन्नवनिमंहिनिपातैर्भोगिनामपि स भीतिकरोऽभूत् ॥ १५ ॥ साहसेषु यदहासि महासिच्छेदनेऽप्युदितमौक्तिकदन्तैः । तयलासि हृदि दिव्यवधूनां धूतकालिमभैरैरिव कुम्भैः ॥ ६६ ॥ द्रोणबाणपरिखण्डितखड्गश्चक्रपाणिरिव चक्रमुदस्य । द्विट्कुलं दनुभुवामवतारं दारयन्नयमनूयत देवैः ॥ ६ ॥ आकुलैर्नृपकुलैरिह चक्रे खण्डितेऽपि तिलशः किल शस्त्रैः। तैर्गदाधर इवात्तगदोऽयं भीप्रणश्यदसुभिर्धशमैक्षि ॥ ६८ ॥ स कालसेनं शकुनेः कनिष्ठं तदङ्गजान्सप्त च सप्ततिं च । नृपान्दश ब्रह्मवशातिजातीञ्जघान कैकेयरथप्रमाथी ॥ ६९ ॥ गदाविभिन्नद्विपचक्रवालकीलाललीलास्तरिपुप्रतापम् । तमभ्यधावद्रथभङ्गकोपाद्दौःशासनिर्मधे गेंदास्त्रहस्तः ॥ ७० ॥ १. 'आसुरै' क. २. 'तेऽत्र' ग. ३. 'पक्ष्म' ख-ग. ४. 'भिजाती' ख. ५. 'तदा गदास्त्रः' ख-ग.
Aho! Shrutgyanam