________________
३२८
काव्यमाला |
मृत्योः कृतान्तस्य च जीविताभ्यां कनीनिकाभ्यामतिरौद्ररूपः । कः संप्रहारोऽयमितीव किंचिदुन्मील्य नेत्रे किमपीक्षमाणः ॥ ४७ ॥ स्फुरत्पदाङ्गुष्ठयुगाङ्कुशाग्रहस्ता ननैः संयति सुप्रतीकः । भीमाय भीमध्वनिना नियुक्तः प्राग्ज्योतिषक्षोणिभुजा गजेन्द्रः ॥ ४८ ॥ केषांचिदुत्कर्मकरः परेषामापत्करो दोलितविश्वविश्वः । चतुर्युगी चारुपदप्रचारः स्वैरी शरीरीव चचाल कालः ॥ ४९ ॥ ( सप्तभिः कुलकम् ) अक्षौहिणीरेष करांह्रिदन्तैरेकोऽपि सप्तापि निहन्तुमीशः । इति द्विषद्भिः परिशङ्कयमानो निघ्नन्बलान्यापदिभः स भीमम् ॥ १० ॥ स कुञ्जरः कुण्डलितोरुशुण्डो दोर्दण्डमेवैकमुदस्य भीमः । अधावतामुद्धतयुद्धतप्तौ सपाशदण्डाविव लोकपालौ ॥ ५१ ॥ क्रमो च्छलजूलिमयेऽन्धकारे दुर्लक्ष्यविक्रान्तिकलाविशेषौ । मिथोऽपि गजरवसिंहनादानुमेययुद्धावभिजन्नतुस्तौ ॥ १२ ॥ युधिष्ठिराद्येषु महारथेषु क्रुधाभिधावत्सु विमुक्तभीमः । द्विपोऽयमुच्चैस्तनुवातघातपतत्तलारक्षबलोऽभ्यगच्छत् ॥ १३ ॥ दासार्ह भूपे भगदत्तभलभुजंगमग्रस्त समस्तवायौ । शिनेस्तनूजेऽपि च सुप्रतीकद्विपेन्द्रकोपानललीढपत्रे ॥ ५४ ॥ भृशं पिशाचा भगदत्तभल्लविदारितानां जगतीपतीनाम् । रक्तं शरीरात्पतदेव सौख्यनिमीलिताक्षाः पपुरुष्णमुष्णम् ॥ ५५ ॥ ( युग्मम्)
प्रदीप्तकोपाग्निकृताश्वहस्तिनृमेघमालामहनीयहस्तः । प्रभूतभूत प्रेसवाय नासृक्पूर्णानि चक्रे कति सुप्रतीकः ॥ १६ ॥ त्रस्तै रथाश्वरथ सुप्रतीकसीत्कारचीत्कारभयादपि द्राक् । वृकोदराद्येष्वतिदूरगेषु कश्चित्तदाभूत्तुमुलो बलानाम् ॥ १७ ॥ श्रुत्वा तदाक्रन्दमथेन्द्रजन्मा निर्जित्य वज्रास्त्रवशात्रिगर्तान् । समीरखेगी शरभो मृगेन्द्रमिव प्रमत्तो भगदत्तमागात् ॥ १८ ॥ १. 'रुद्र' ख. २. 'प्रमदाय' ख-ग. ३. 'सरथो' क.
Aho ! Shrutgyanam