________________
७ द्रोणपर्व - १ सर्गः ]
बालभारतम् ।
दृग्वाजिभृत्कुण्डलचक्रचारुसंग्रामदीक्षा तिलकोत्पताकम् | अपातयत्सत्यजितस्तदास्यं शौर्यश्रियः पुष्परथं कृपीशः ॥ ३६ ॥ क्रुद्धः शतानीकनृपं विराटानुजं सेसेनं दृढसेनवीरम् । श्रीक्षेत्रदेवं प्रधनैकदेवं तेजोनिधानं वैसुधानभूपम् ॥ ३७ ॥ पलायिते धर्मसुतेऽथ तस्य चतुर्दिगुर्वीजयकुञ्जराणाम् । स्तम्भानिवैतांश्चतुरश्चकर्त गुरुः कुरुक्ष्मापमुदां निदानम् ॥ ३८ ॥
( युग्मम्)
३२७
तेनाथ निर्नाथ इवातिदीनंश्चमूसमूहस्तरलत्वरेण । नदीरयेणेव निरस्यमानो भीमं महाद्वीपमिवाससाद ॥ ३९ ॥ ततः स्वतेजोभिरिव प्रवीरैर्वृतोऽभितोऽसौ प्रसरच्छरोल्कः । गुरोः परीवारबलानि बाढं गिरेर्वनानीव दवो ददाह ॥ ४० ॥ युयुत्सुरच्छिन्नरिपूद्यमस्य बाहुं सुबाहुं कृतबाहुकं च । भीमस्तु धम्मिल्लमिवोरुरत्नं स वङ्गराजं युधि नागराजम् ॥ ४१ ॥ इत्युच्छलत्सप्तचमूसमुद्रो रजस्तमः कल्पितकालरात्रिः । संहृत्य सर्व रभसेन भीमो जगद्गुरौ ब्रह्मणि घातमैच्छत् ॥ ४२ ॥ अथावनीभाररुषेव दष्टो नखच्छलादङ्किषु शेषपुत्रैः । मुखेन विभ्रत्खलु तद्रुषेव फूत्कारिणं हस्तमिषेण शेषम् ॥ ४३ ॥ दिग्दन्तिनो निर्मदयन्मदौघगन्धैः स्फुरत्कर्णमरुत्प्रणुन्नैः । पुच्छच्छलात् क्रौर्यजितेन कालदण्डेन नित्यानुगतेन सेव्यः ॥ ४४ ॥ गर्भान्तरालस्थितभूतभावि कल्पद्वयी वासरदीप्तिदण्डौ । वहन्मुखद्वारिमणिप्रणद्धदन्तच्छलेन प्रलयो नु मूर्तः ॥ ४५ ॥ कृतान्तकान्ताकुचकर्कशत्वविरोधसक्रोधमिवातिरक्तम् ।
कुम्भद्वयं द्विट्कुलजीवकृष्टिधामाभसिन्दूर भरं दधानः ॥ ४६ ॥
१. 'पुण्यरथं' ग. २. 'समेतं' क. ३. 'क्षेत्र' क. ४. 'वसुधानभूतम्' क; 'वसुदानभूपम् ' ग. ५. 'मुदा निनादम्' क ६. ' तेनातिनिनार्थ' ग. ७. 'दान्त' क. ८. 'पपात' क; 'पतान्तः' ख. ९. ' इत्युचल' ख.
Aho ! Shrutgyanam