________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
कुरुपतिपृतनानां कर्णवीरेन्दु तेजः
प्रसरसरभसत्वव्याकुलं चित्तमासीत् ॥ २७९ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । षष्ठं पर्व गतं सुपर्वतटिनीसू नोरिदं तन्मति
व्यक्तादर्शनवालभारतमहाकाव्ये रसस्रोतसि ॥ २८० ॥ सर्गाभ्यामभवद्वाभ्याममुष्मिन्भीष्मपर्वणि ।
अनुष्टुभां चतुःशती षडूिंशतिसमन्विता ॥ २८९ ॥
३२१
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये भीष्मपर्वणि दशमदिवस संग्रामवर्णनादनु भीष्मवधो नाम द्वितीयः सर्गः ।
भीष्मपर्व समाप्तम् ।
Aho ! Shrutgyanam