________________
काव्यमाला।
वीरज चेति राजेन्द्र हत्वा नव सुतांस्तव । भ्रातृपुत्रवधक्रोधी भीमोऽमृद्गाद्भवञ्चमूः ॥ १९२ ॥ (युग्मम्) पाण्डवैः खण्ड्यमानानामिति भूप भवद्भुवाम् । कृपयेव पयोराशिं गतेऽर्केऽवहृतं नृपैः ॥ १९३ ॥ (अष्टममहः) आनाय्य कर्णो राज्ञाथ पृष्टः पार्थपराभवम् । ऊचेऽहं संहराम्येकः शत्रु भीष्मोऽस्त्रमुज्झतु ॥ १९४ ॥ सारालंकारभाग्दीपैर्महीपैरिव भासुरः । गतोऽथ पार्श्व भीष्मस्य तेन रोजेति पूजितः ॥ १९५॥ भीष्मं भूपो व्यधात्तात भग्नस्त्वबाहुनामुना । क्षत्रान्तकारी कृष्णस्यावतारो भृगुनन्दनः ॥ १९६ ॥ इति शक्तोऽपि यद्येतान्क्षत्रियान्कृष्णरक्षितान् । न हंसि कृपया भीतान्हन्तु कर्णस्तदाज्ञया ॥ १९७ ।। इत्युक्ते भूभुजा भीष्मः कोपाद्भूति जयजगौ । केन जेयोऽर्जुनः किंतु दृश्या मन्मार्गणाः प्रगे ।। १९८ ॥ इति प्रीते गते राज्ञि प्रातः शान्तनवो व्यधात् । प्राग्व्यूह सर्वतोभद्रं प्रतिव्यूहं च सौकृतिः ॥ १९९ ॥ सेनासंपातखाताया रणोत्थरुधिरच्छलात् । रेजिरे रत्नगर्भाया गर्भरत्नातिस्तदा ॥ २०० ॥ सौभद्राम्बुदनाराचधाराचक्रप्रपञ्चतः । ययौ दिशि दिशि प्रस्तं धार्तराष्ट्रबलं ततः ॥ २०१॥ तमभ्यधावत्क्रोधेन धुर्यो दुर्योधनेरितः । क्ष्वेडयैव क्षिपन्प्राणान्भूपालानामलम्बुषः ।। २०२ ॥ द्रौपदेयैर्मदाटोपज्वलितैः स्खलितः क्षणम् । सोऽभिमन्युरथं निन्ये शल्यैः शल्लयकतुल्यताम् ॥ २०३ ॥ प्ररूढशरशैलाग्रशृङ्गतां कार्णिमार्गणैः ।।
नीयमानो भयात्तेने सोऽथ मायां तमोमयीम् ॥ २०४ ॥ १. 'चमूम्' ग. २. 'राजाति' ख. ३. 'द्राग्व्यूह' ख-ग.
Aho! Shrutgyanam