________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
तायभूयामुना भुज्यमानानां फणिनां मणीन् । पततः काणिरेक्षिष्ट दिवा नक्षत्रवृष्टिवत् ॥ १८० ॥ भुक्त्वाथ भोगिनो भूरीकृतभीमनिजाकृतिः । पलाद : प्रोन्ननाद द्राग्लोकत्रयभयंकरः || १८१ ॥ पुरो मायामयी मूर्ति कृत्वा योद्धुं निशाचरः । खड्गेनापातयत्पश्चात्काणैरुत्कुण्डलं शिरः ॥ १८२ ॥ दृष्ट्वा हतमिरावन्तं तं तुदन्तं द्विषच्चमूः । क्रुद्धोऽस्तदिक्करिक्रीडां क्ष्वेडां चक्रे घटोत्कचः ॥ ९८३ ॥ स राज्ञा षड्रसास्वादसंभूतरससंकरैः । स्वभटान्प्रीणयन्मांसैर्ममन्थारिवरूथिनीम् ॥ १८४ ॥ गर्जगुरु गजानीको मानी कोपारुणेक्षणः । तमभ्यधावद्धात्रीशो मृत्युं यम इवोद्धतः ॥ १८५ ॥ घटोत्कचस्य चतुरश्चकर्त सुभटानयम् । शौर्य श्रीमन्दिरस्तम्भानिव जम्भारिविक्रमः || १८६ ॥ शक्तिर्घटोत्कचेनाथ क्षिप्ता क्ष्मापतये रयात् । नागं वङ्गाधिपेनान्तनतं विघ्नरुषापिवत् ॥ १८७ ॥ रङ्गद्भुजतुरङ्गेऽथ घटोत्कचबलेऽचले । उद्वेलार्णव तुल्येऽभूद्वाहिनीयं पराङ्मुखी ॥ १८८ ॥ नमद्भूमि भ्रमद्वार्धि त्रुटदद्रि त्रसज्जगत् । तदाभूत्कोऽपि संमर्दः पलादभगदत्तयोः ॥ १८९ ॥ श्रुत्वा सुतवधं जिष्णुर्निमन्त्रितयमक्रुधा । चक्रे महीं महीन्द्राणां शीर्षैर्मोदकशालिनीम् ॥ १९० ॥ अनावृष्टि कुण्डलिनं व्यूढोरोदीर्घ लोचनौ ।
कुण्डभेदं दीर्घबाहुं सुबाहुं कनकध्वजम् ॥ १९९ ॥
३१९
१. 'देवानिव त्रिविष्टपात्' ख २. 'नेतुमन्तं' ख ग ३. 'दस्तकरि' क. ४. 'शै लिनीम्' ख.
Aho ! Shrutgyanam